________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०५) स्वार्थे कश्च वा चादिल्लोल्लौ डितौ। १-१०९गुरौ के वाऽऽदेरुतोऽद् , गरुओ।२-१६५ल्लो नवैकात् वस्वार्थे,नद्वल्लो।२-१६६ उपरेःसंव्याने, उवरिल्लं।२-१७० मिश्राडालिअः।२-१७१ रो दीर्घात् । २-९१ दी वोपरि पूर्वः, दीहरो दिग्यो ।२-१७२ स्वादेः सः त्वादिः स्वार्थे, मउत्तया। २--१७३ विद्युत्पत्रपीतान्धाल्लः।१-२१३ पीते वो ले वा तः, पीवलं|१-५०मयट्या , विसमइओ। १-८१ मात्रटि वाऽत एत्। २--१५६ यत्तदेतदोऽतोरित्तिअ एतल्लुक्च२-१५७इदंकिमश्च डेतिअडेत्तिलडेदहाः अतोः, चाद् यत्तदेतदः, एत्तिअमेत्तं । ३-१ वीप्स्यास्यादेवीप्स्ये स्वरे मो वा, एक्कमेक्कं । २--१३८ मलिना. भयशुक्तिछुप्तारब्धपदातेमालावहसिप्पिछिक्काढत्तपाइकंवा ।१-२६५षट्शमीशावसुधासप्तपर्णेष्वादे छः।१-४९ सप्तपणे वेरतः द्वितीयस्य, छत्तिवण्णो । १--२४८ वोत्तरीयानीयतीयकृये जजः, बिइज्जो बिइओ बीओ । २-१५५ अनंकोठात्तैलस्य डेल्ला, कडुएल्लं । २--१६३ डिल्लडुल्लो भवे, पुरिलं। २-६४ धैर्य वा यो रस।१--१५५ ईद्धैर्ये, धीरं ।२-१५० वतेवः, महुरव्व पासाआ॥ इति तद्धिताः॥
अथाख्यातप्रकरणम्. ॥४-२३३ उवर्णस्यावा वा। ३-१३९ त्यादीनामाद्यत्रयस्यायस्येचेचौ द्वयोरपि पदयोः, हवा४-२३८ स्वराणां स्वसः; हिवा हवए।३-१४२ बहुवावस्य न्तिन्तेहरे, हवन्ति हवन्ते
For Private and Personal Use Only