________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०४ )
Sत्, पारो पहरो । १-- ६२ नमस्कारपरस्परे द्वितीयस्यात ओः, नमोक्कारो । १ - १३४ गौणान्त्यस्य ऋत उत्, पिउसिआ १२-१४२ मातृपितुः स्वसुः सिआच्छौ, माउच्छा, नात्र डी | १ - १६५एत् त्रयोदशादौ सस्वरव्यञ्जनेनादेः स्वरस्य । १-२१९ संख्यागद्गदे रः दः, तेरस । २-४३ पञ्चाशत्पंचदशदत्ते णः संयुक्तस्य, पण्णासा पण्णरस दिष्णं । २- १२९ गौणस्येषतः कूरः वा, कूरपिक्का । २-८४ मध्याह्ने हः लुग्वा, मज्झष्णं । सजणो तग्गुणा इति वा पदविधिः । २- १४४ गृहस्य घरोऽपतौ, घरसामी । १-१५६ ओतोऽद्वाऽन्योऽन्यप्रकोष्ठातोद्यशिरोवेदनामनोहरसरोरुहे तोच वः, सिरवेयणा पवङ्कं ॥ इति
समासाः ॥
॥ अथ तद्धिताः ॥
२-१४७ इदमर्थस्य केर: ( तद्धितस्य ) । १-२४६ युष्मद्यर्थपरे तो यः, तुम्हकेरं । २-१४८ परराजभ्यां क्कडिक्कौ च, पारकं रायकेरं जिणराइकं । २- १४९ युष्मदस्मदोऽञ एच्चयः, तुम्हेच्चयं । २--१५१ सर्वाङ्गादीनस्येकः, सव्वंगिओ । २ -१५२ पथो णस्येकद्, पहिओ । १-१८५ चंद्रिकायां मः कः । २-१५३ इयस्यात्मनो यः, अप्पणयं । २ - १९५४ त्वस्य डिमात्तणौ वा, पीणिमा पीणत्तणं पीणत्तं । २-१५९ आलिवल्लोल्लालवन्तमन्तेत्तेरमणा मतोः, दयालू सोहिल्लो मंसुल्लो जडालो भत्तिवन्तो फमन्तो कव्वइत्तो रेहिसे - घणमणो (धणमा) | २-१६४
y
For Private and Personal Use Only