________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०३ ) कमः पाडिक्कं पाडिएक्कं वा। २.२११ उअपश्ये २-२१२ इहरा इतरथा वा। २.-२१३ एक्कसरिअं झगिति संप्रति १२--२१४मोरउल्ला मुधा वा।२--२१५ दरार्धाल्पे। २-२१६ किणो प्रश्ने। २-२१७ इजेराः पादपूरणे।२-२१८ प्यादयः नियतार्थाः, पि वि। १--१६९ अयौ वैत्, ऐ बीहेमि। २-१४० बहिसो बाहिंबाहिरौ। २-१४१ अधसो हेहूँ । १-६५ नात्पुनर्यादाइर्वाऽतः, न उणा।१-१३६ उदोन्मृषि ऋतः। १-१५४ उच्चैर्नीचस्यअ ऐसः, उच्चअं। १.१७३ ऊच्चोपे, चादोत् , ऊज्झाओ । २-१३४ एपिंह एत्ताहे इदानीमः वा। २--१६२ वैकादः सिसिअंइया, एक्कसि । ३-६५ हेडालाइआ काले किंयत्तद्भयः, ताहे तइआ । २--१६० त्तोदो तसो वा, कत्तो को जदो। २-१६१ त्रपो हिहत्था, जहि तह कत्थ।१-४२ इतेः स्वरात्तश्च द्विरितो लुक् , जंति तहत्ति । १-९१इसी तो वाक्यादी इतोऽत् , इअ संथुओ। १-६७ दाव्ययोत्खातादावदातः, जह उक्खयं चमर कलय ठविअ गिअ पयय हलिअ नराय बलया कुमर खइर । १-३८ निष्प्रती ओत्परी माल्यस्थोवा, उम्मल्लं। २-१६८ शनैसोडि॥२-१६९ मनाको नवा डयं डियं च । २-१५८ कृत्वसो हुत्तं। १-६० तोऽन्तरि अतः ए:,अन्तेउरं।१-४१पदादपेर्वाऽस्य लुक् , तंपि ॥इत्यव्ययानि॥
१-४ दीर्घहस्वी मिथो वृत्ती, सत्तावीसा । २-९७ समासे वा द्विः शेषादेशौ, सिलखलिअं।१-६८ घवृद्धा
For Private and Personal Use Only