________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०२ ) अथाव्ययानि.
२-१७५ अव्ययं । २-१७६ तं वाक्योपन्यासे । २-१७७ आम अभ्युपगमे । २ - १७८ णवि वैपरीत्ये । २- १७९ पुणरुत्तं कृतकरणे । २-- १८० हन्दि विषादविकल्पपश्चात्तापनिश्चयसत्ये । २--१८१ हन्द च गृहाणार्थे । २--१८२ मिवपियविव वववि इवार्थे वा । २ - १८३ जेण तेण लक्षणे । २- १८४ णइ चेअ चिअ च्च अवधारणे । २- १८५ बले निर्धारणनिश्चययोः । २--१८६ किरेर हेर किलार्थे वा । २-१८७ णवर केवले । २-१८८ आनन्तर्ये णवरि । २-१८९ अलाहि निवारणे । २-१९० अण णाइ नत्रर्थे । २-१९१ माई माथै | २ -- १९२ हद्धी निर्वेदे । २- १९३ वेब्वे भयवारणविषादे । २ - १९४ वेव्व च आमन्त्रणे । २-१९५ मामि हला हले सख्या वाऽऽमन्त्रणे । २- १९६ दे संमुखीकरणे च ।२-१९७ हुं दानपृच्छानिवारणे । २ - १९८ हु खु निश्चयवितर्कसंभावनावस्मये । २ १९९ ऊ गर्दाक्षेपविस्मयसूचने । २-२०० थू कुत्सायां । २ - २०१रे अरे संभाषणरतिकलहे । २ -२०२ हरे क्षेपे च । २ २०३ ओ सूचनापश्चात्तापे । २ -२०४ अव्वो सूचनादुःखसंभाषणापराधविस्मयानन्दादर भयखेदविषादपश्चात्तापे । २-२०५ अइ संभावने । २-०२६वणे निश्चयविकल्पानुकम्प्ये च । २- २०७ मणे विमर्शे । २ -२०८ अम्मो आश्चर्ये । २-२०९ स्वयमोऽर्थे अप्पणी नवा । २-२१० प्रत्ये
For Private and Personal Use Only