________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५) अनक् व्यञ्जनादाविदम् अद् , आध-तवदेकस्मिन् आभ्यां एभिः। १-४-३ इदमदसोऽक्येव अतो भिस ऐस्, इमकैः, एवकारो नानिष्टार्थी शास्त्रप्रवृत्तिरित्यस्यानित्यत्वात् । २-१-३४ इदमः अन्वादेशे ( कथितानुकथने ) द्वितीयाटौस्येनद् अवृत्त्यन्ते, उद्दिष्टोऽयं श्रुतस्कन्धोऽथो एनमनुजानीत, इमकयोः शोभनं शीलमथो एनयोमहती कीर्तिः। २-१-३५ अद् व्यञ्जने साक इदमवृत्त्यन्तेऽन्वादेशे, इमकस्मै अथो अस्मै, एतदोऽप्यदिति, राजा। २-१-९२ नामव्ये, अनन्तरस्यैव विधिनिषेधो वेति न नो लुक हे राजन् राज्ञः राजीन राज्ञि। २-१-६३ भ्वादेर्नामिनो दीघों ोयेजने, प्रतिदीनः, क्वचिदिति दिवः क्वनि दिवन् दिन्ना दधिव्रज्या, नात्र धातो वौं नामी च । २-१-१११ न वमन्तसंयोगात् अनोऽस्य लुक, तत्त्वदृश्वना । १-४-८७ इन्हनपूषायम्णः शिस्योः दीर्घः शेष एव सौ, वृत्रहा वृत्रहणौ । २-१-११२ हनो हो नः। २-३-९४ हनो घि अन्तरे नो णो न, वृत्रमः वृत्रहाण वृत्रनि, प्लीहानौ, अनिनस्मन्ग्रहणान्यर्थवता चानर्थकन च सदन्तविधिरिति वाग्गमी, वाग्मिनी, दण्डी, पूष्णा, अर्यमा ।२-१-१०६श्वन्युवन्मघोनो ङीस्याद्यघुट्स्वरे व उः, मघोनः मघवभ्याम् , श्वा थानः शुनः, युवानौ यूना यूनि, गोष्ठश्वेन मघवता। १-४-७६ पथिन्मथिनुभुक्षः सी आः। १.४-७७ ए: पथ्यादीनामा घुटि । १-४-७८ थो न्यू पथिन्मथिनोधुटि, हे पन्थाः, पन्थानमिच्छति पथीः पथ्यौ, सुपन्थाः पन्थानः
For Private and Personal Use Only