________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६ )
१-४७९ इन्ङीस्वरे लुक् पथिन्मथिनुभुक्षामघुटि, पथः, सुपथ सुपन्थानि, सुपथी स्त्री कुले वा । नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिंगका इति न 'स्त्रिया' मिति ङी, पञ्च ' अबू ' इति पञ्चानाम्, प्रियपञ्चा प्रियपञ्च्ञा । १४-५२ वाष्टन आः स्यादौ । १-४-५३ अष्ट और्जम्शसोः, अष्टौ, कृतात्वस्येति अष्टः, अष्ट प्रियाष्टौ प्रियाष्टानौ, प्रियाष्टान इत्येवेति स्भादावेवात्त्वमिचित, प्रियाष्टौ तिष्ठति इति केचित, भूत- पूर्वनान्तत्वानाम् अष्टानाम् प्रियाष्ट्नां, नात्र णत्वं स्थानित्वादत्तः, तुण्डप् तुण्डिभौ, भुद् भुत्, बुधौ भुत्सु । १-४-७१ युनोsसमासे घुट घुटः प्राक् नोऽन्तः समाधावपीति । २-१-७१ युजञ्चकुञ्चो नो ङः, युङ् युञ्जौ, समाधौ तु २-१-८६ चजः कगम् धुट्पदान्ते युक् युग्, समासे सुयुक् सुयुग, खन् खञ्ज, राड्भ्यां तीर्थसृद्, परिवाद् । ३-२-८१ । वसुरायो: विश्वस्य दीर्घः, विश्वा विश्वराजौ विश्वाशभ्याम् । २-१-८८ संयोगस्यादौ स्कोल्लुक धुप्रत्यये पदान्ते, साधुलग्, पदान्ते लुग्विधानान्नासत्वं साधुलज्जौ । २-१-६९ ऋत्विजदिगृहग्स्पृश्त्रद्धृषुष्णिहो गः पदान्ते, ऋत्विग् । २-१-९० रात्स एव पदान्ते लुम्, ऊ ऊ । २-१४२तः सौ सः आद्वेस्त्यदां, स्यः त्ये, ते तस्मै तेषाम् तस्मिन् येषां एते. परमैते, बहिरंगापि लुप् अंतरंगान विधीन् बाधते. इत्याद्वेरो न तेनात्येतदः । २-१-३३ त्यदामेनदेतदो द्वितीयाटौस्य
क
For Private and Personal Use Only