________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७ )
वृत्त्यन्तेऽन्वादेशे, सुशीलावेतकौ तदेनौ गुखो मानयन्ति । २-१-१०२ यस्वरे पादः पदणिक्यघुटि, द्विपदः, पादयतेः त्रिपि पाद् पदः, व्यपदेशित्वेन पादन्तत्वं द्विपाद्भ्याम् । ४-२-४६ अञ्चोऽनचयां नो लुक् क्ङिति । १-४-६८ घुटि, आपादसमाप्तेरधिकारोऽयं, अपेक्षातोऽधिकारः । १-४-६९ अचः घुटः प्राक् घुटि नोऽन्तः, प्राङ् श्राञ्चः । २१-१०४ अच्च् प्रागुदीर्घश्व अणिक्यघुटि यस्त्ररे, प्राचः अचिति प्राञ्चः, प्रतीचः प्रत्यञ्चः, पितृचः पित्रक्षु । अमुमञ्चति । ३-२-१२२ सर्वादिविष्वगदेवा इंद्रिः कव्यम्ची । २-१-४६ वादी अदसो दो मः । २-१-४७ मादुवर्णीऽनु वर्णस्य, स्वरस्य यथामात्रं हस्वोऽन्यस्य, अदमुयङ् अमुद्रयङ् अमुमुयङ् अदद्र्यङ् अमुमुईचा, विष्वद्रीचा विष्वद्रयग्भ्यां नामेत्यनित्यस्तन्नात्र विषूच्याः । २-१-१०३ उदच उदीच् अणिक्यघुटि यस्वरे प्रत्यये, उदीचा उदञ्चा । ३२- १२३ सहसमः संधिसमि कृव्यञ्चौ सधीचः, समीचा । ३-२-१२४ तिरसस्तिर्यति कयञ्चौ तिर्यङ्, अतीति तिरथः । कुङिति 'नो व्यञ्जनस्येति न नलुक्, कुङ्, कुञ्चौ, पयोमुचः पयोमुक्षु । ऋदिन्महत् । १-४-७० ऋदुदितः घुटः प्राकू घुटि नोऽन्तः, महान् महान्तौ हे महन् पचन् पचद्भ्याम् । उदित् धीमत् । १ ४९० अभ्वादेरत्वसः सौ शेषे दीर्घः, धीमान्, मतुरुकारानुबन्ध इत्यत्तुना तदन्ताविधिः,
For Private and Personal Use Only