________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८ )
,
भूतपूर्वतया नान्तेऽपि धीमन्तौ, गोमत्यतीति गोमान् नात्र स्वादिः । ४-२-९४ अन्तो नो लुक् द्व्युक्तजक्षपञ्चकस्य, जक्षत् दरिद्रत् जाग्रत् चकासत् शासत् ददद् |५-१-१५२ त्यदाद्यन्यस मानादुपमानाद् व्याप्ये दृशष्टकसकौ च, चात् क्विपू, सक् टिपि । ३-२-१५२ अन्यत्यदादेशः दृग्दृशदृक्षेषु, यादृक् यादृशौ अन्यादृक् । २-१-७० नशो वा गः पदान्ते, नक् नग् न नड्, तचप्राशौ तत्वप्राभ्यां, पटू षड्भ्यः षण्णां प्रियषषां । २-१-६४ पदान्ते स्वादेनीमिनो वर्दीर्घः, पिपठीः पिपठीष्णु, चिकीः चिकीर्षु, दो: दोष्णः दोष्णि दोषणि । संतक्वसिति विद्वान् विद्वांसौ । २-१-१०५ क्वसुमतौ च यस्वरे अणिक्यघुटि, विदुषः विद्वत्सु, सेदिवान् यदागमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते इति सेवासो - रुष् सेदुषः, साहचर्यात्प्रशस्यैव मुनि सुहिंसौ । १-४-७३ पुंसः पुमन्स् घुटि, पुमान् प्रियपुमांसौ पुंसु, उशनाः उशनसौ । १-४-८० वोशनसो नश्चामन्त्रये सौ लुक् च, हे उशनन् हे उशन: हे उशन, सर्ववेधाः । २-१-४३ अदसो दः सेस्तु डौः सः । २-१-४४ असुको वाऽकि सौ, असुकः असकौ असौ, सिनाऽसुसिति । २- १४५ मोऽवर्णस्य अदसो दः, अमू । २-१-४९ बहुष्वेरी: अदसो मात्, अमी अमुके । २-१-४८ प्राणिनात् अदसो मादुवर्णः, अमुना अत्यदा: अत्यदसा, अमुष्मात् अमीषु । श्रेयान् श्रेयांसौ । इति व्यञ्जनान्त पुंलिङ्गाः
For Private and Personal Use Only