________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९ )
२-१-८५ नहाहोर्घौ घुटि प्रत्यये पदान्ते च परी णत् परीणद्भ्याम् परीणहः, उष्णिग्भ्याम्, गीः गीर्भ्याम् गिरः गीर्षु, चतस्रः निर्देशाद् रः, चतसृणां का के, इयं इमे इमाः
"
,
अनया, प्रागद् पश्चात् डस् अस्याः, स्रक् खगू स्रक्षु, एषा एतासां वाभ्यां वाक्षु । १-४-८८ अपः शेषे घुटि दीर्घः, आपः बहुवचनोऽयं । २-१-४ अपोद् भे स्यादौ, अद्भिः, स्वापः स्वद्भ्याम् स्वप्सु, बह्नपा इत्यत्र न, व्यवधानात् दिक् दिग् दृग्भ्याम् दृक्षु, त्विषा त्वित्सु विड्सु । २-१-७३ सजुषः पदान्ते रुः, सजूः, नित्यादन्तरङ्गमिति प्राग्दीर्घः, सजूर्भ्याम् सजूष्षु सजूःषु, आशिषा आशीष्षु, असौ अम् अमूः अमुया अमुयोः अमृषाम् अमुष्याम् । इति व्यञ्जनान्तस्त्रीलिंगाः ।
"
स्वनडत् स्वनडुही स्वनड्वांहि, विमलघु दिनं, अन्तर्वर्तिन्या विभक्तेः स्थानिवद्भावेन ' उः पदान्ते ' इति प्राप्ते १ - १ - २५ वृत्त्यन्तोऽसषे न पदं, समासादि वृत्तिः, षत्व प्राप्तौ पदसंज्ञैव तेन दधिसेक् इत्यत्र पदादित्वान्न षः, 'नाम सिदयू ' इत्यत्र प्रकृत्या समुदायस्य निवृत्तिर्नावयवस्येति न सिता गतार्थता, विमलदिवी विमलदिनि, चत्वारि, वारी वारि, इदम् इमानि अन्वादेशे एनत्, एनम् इति, एने अस्य, अहः अहनी अही अहानि अहाभ्यां दीर्घाहा : रोsसच्चात् 'नि दीर्घः', दीर्घाहा, दाम दानी दामानि । २-१-९३ क्लीये वाऽऽमन्त्रये नलुक हे दाम हे दामन, औणादिकः असृकू असृग् असृञ्जि असानि असृजा
For Private and Personal Use Only