________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३० )
अस्ना असृक्षु अससु । १-४-६७ ल वा घुट घुटः प्राग् नोऽन्तः, बहुर्जी बहुजि । सर्वेभ्यो लोप इति लुबि यद् ये यानि, एतद् एते एतानि एतस्मै अन्वादेशे एनत् एनानि तिर्यगू तिर्यक् तिरश्री तिर्यश्चि, अर्चायां तिर्यङ् तिर्यञ्च तिर्यञ्च, यकृत् यकानि यक्ना, शकुन्ति शकभ्यां जक्षती । ४-२-९५ शौ वा व्युक्तजक्षपञ्चकस्यान्तो नो लुक्, जक्षति जक्षन्ति भात् । २-१-११५ अवर्णादनोऽन्तो वाऽनुरीङयोः, भान्ती भाती, पूर्वमेवान्तः दीर्घत्वे तु भूतपूर्वकस्तद्वदुपचार इति । २-१-११६ श्यशवः अतुरन्त ईङयोः भवन्ती भवन्ति, दीव्यन्ती दीव्यता । १-४-८९ नि वा अपो दीर्घः, बह्नाम्पि बह्वम्पि, बहुः बहुषि, सर्पिः सर्पिषी न्सिति सर्पषि, षत्वस्य असच्चात्, पत्राणि 'णत्वमसत्, पिपठीः पिपठिषी अतः स्थानित्वात्स्वविधावस्थानित्वात् पिपठिषि, सुपुम् सुपुंसी सुपुमांस, अदः अमू अमूनि । इति व्यञ्जनान्तनपुंसकलिंगाः
•
अथ युष्मदस्मदौ त्रिषु सरूपौ युष्मदस्मदोरधिकारः २-१-१२ त्वमहं सिना प्राक् चाकः, अन्तरङ्गाच्चानवकाशमिति १३-१४-१५ सूत्रं यावत् त्वं अहं त्वकम्, अत्यहं लुप्यपि । २-१-१० मन्तस्य युवावौ द्वयोः, अमन्ते ओसि युव्योः । २-१-१६ अमौ मः, अकारोऽलाक्षणिकः । २-१-६ युष्मदस्मदोः व्यञ्जनादिप्रत्यये आः, युवाम् आवाम् । २-१-१३ यूयं वयं जसा, यूषं वयं वयकं । २-१-११ त्वमौ प्र
For Private and Personal Use Only