________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४ ) पदान्ते, धुक् धुम् । २-१-७७ गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये, चात् पदान्ते, धुक्षु, जञ्जब्भ्याम् जञ्जप्सु,प्रत्ययेति नियमेऽपि उभयेति नियमाद् धद्ध्व इति स्यात् नतु दद्ध्व इति प्रत्यये, दामलिट्सु । २-१.८४ मुहद्रुहस्नुहस्निहो वा घः धुट्पदान्ते, ध्रुक् ध्रुग् ध्रुट् ध्रुड् ध्रुक्षु ध्रुट्सु ।१-४-८२ वाः शेषे घुटि अनडुच्चतुरोरुकारस्य । १-४७२ अनडुहः सौ प्राग्नोऽन्तः धुटः, अनवान् अनड्वाही । १-४-८१ उत्तोऽनडुच्चतुरो वः आमन्व्ये सौ, हे अनड्वन् प्रियानड्वन् अनडुहा। २.१.६८ स्रंसध्वंसक्वस्सनडहो दः पदान्ते, अनडुद्भ्याम्, सन्तक्कस् इति कस्स्, येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधक इति ढत्वबाधः, अनडुत्सु ।२-१-११७ दिव और सौ, द्यौः, न स्वरानन्तर्ये स्थानीवेति : आवो नासिद्धत्वं, दिवौ । २-१-११८ उः पदान्तेऽनूत्, दिवः द्युभ्यां, अनूदिति बुभवति, निरनुवंधग्रहणान धातोः, चत्वारः चतुरः। १-४-३३ संख्यानां पूर्णा आमो नाम् , चतुर्णाम् प्रियचतुराम्। १-३-३७ न रात् स्वरे शिटो द्विः, चतुर्पु प्रियचत्वाः प्रियचत्वारौ हे प्रियचत्वः १२-१-६७ मो नो म्वोश्च धातोः, चात् पदान्तानुवृत्तिः, प्रशान् प्रशामौ । २-१-४०किमः कस्तसादौ च थमन्ते, चात् स्यादौ,कः के, साकोऽपि, अतिकिम् । २-१-३८ अयमियं पुंस्त्रियोः सौ इदमः, अयम् , अतीदं पुमान् ,अयकमिति ।२-१-३९दोमा स्यादी इदमा, इमौ। २-१-३७ टौस्यनः इदमः, अनेन इमकेन । २-१-३६
For Private and Personal Use Only