________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३ )
जरे। १-४-६६ धुटां प्राक् स्वरात् धुटः शौ नोऽन्तः। १-४-८६ न्स्महतोः शेष घुटि दीर्घः,अतिजरांसि, बहुत्वाद् धुड्वयादपि प्राग् काष्ठतरिक्ष, वर्णपणे जातिग्रहणमित्यनित्यः, अतिजरसैः, हृदयं शसि हन्दि हृदा, उदभ्यां उद्ने, आस्ना आसभ्यः आस्नि आसनि, आसनि इति । २-४-९७ क्लीषे हस्वः, कीलालपं, एदैतोरिव ओदौतोश्रोत , कीलालपेन । ७-४-११९ स्पर्द्ध पर इति इस्वत्वं, वारि वारिणी वारीणि । १-४-६१ नामिनो लुग्वा क्लीवे स्यमोः, हे वारे पक्षे लुब् हे वारि वारिणा वारिणे वारिणाम, निया निना नियां निनि, कुमार्यै कुमारिणे, अतिसखीनि, ११-४-६३ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् टादौ स्वरे, दमा, दनि. दधनि प्रियदध्ना, समासान्तागमसंज्ञाज्ञापकगणननिर्दिधान्यनित्यानीति न कच्, अन्विधानानागमवाधः, सुधि हे सुधि हे सुधे सुधिया सुधिना, प्रियक्रोष्ट्रनि प्रियकोष्ट्रा प्रियकोष्टुना, मृदुना मृदवे, पीलने, का कर्तृणा, अतिहिना, अतिरिणा अतिराभ्यां अतिरीणां अतिराणमिति, न्यायाः स्थविरयष्टिप्राया इति सभिपाताश्रयणानाश्रयणे, अन्यतः क्लीबत्वाभावान.त्र पुंवद्वावः ॥ इति नपुंसकलिंगाः ॥
अन्यव्याकरणपाठिसहाध्यायसौकर्याय हयवरलङ जणनमजडदगबझढधषभखफछठथचटतकपशषस इति व्यञ्जनान्तेषु क्रमः।२-१-८२ हो धुट्पदान्ते ढः, लिट् लिड् लिड्त्सु, असचाल्लिण्मानित्यत्र न मो वः। २-१-८३ भ्वादेर्दादे? हस्य धुद
For Private and Personal Use Only