________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५०) निहवे ज्ञा, शतमपजानीते । ३-३-६९ संप्रतेरस्मृतौ (अभ्यु पगमादौ।। ३-३-७० अननोः सनः, धर्म जिज्ञासते,सकर्मकात् । ३-३-७१ श्रुवोऽनामतेः, शुश्रूषते गुरुन् । ३-३-७३ शको जिज्ञासायां, शिक्षते , शक: सनोऽनित्यमिति । ३-३-८१ अनोः कर्मण्यसति वदो व्यक्तवाचाम्, अनुवदते मैत्रश्चैत्रस्य । ३.३-८२ ज्ञः, सर्पिषो जानीते, प्रवृत्तौ करणे मिथ्याज्ञाने वा ज्ञाने सम्बन्धे वा षष्ठी । ३-३-८३ उपात्स्था , भोजनकाल उपतिष्ठते। ४-३-३७ गमो वाऽऽत्मने पदेऽनिसिजाशिषौ कित, समगत समगस्त संगसीष्ट संगंसीष्ट, उपसर्गत्यनित्यस्तेन समागच्छत् । ३-३-८६ आङो यमहनः स्वेऽङ्गे च, आहते पाहण्वहे पाहन्महे आयच्छते पादं, स्वेऽङ्गे इति पारिभाषिकं नात्र स्वागं । ४-३-३८ हनः सिच् अनिट् कित,आहत । ४९-३ ३९ यमः सूचने, आयत ३-३८७च्युदस्तपः स्वेऽङ्गेऽसति च कर्मणि,वितपते रविः, उत्तपते पाणिं, दीपिज्वलिरुचिभासर्थोऽकर्मकस्तपिः।३.३-८८ अणिकमणिकत्र्तकापिणगोऽस्मृती, आरोहयते हस्ती हस्तिपकान्, दर्शयते अदीदृशत अददर्शत वा भृत्यान् राजा। ३-३.९३मिथ्याकृगोऽभ्यासेऽर्थे, पदं मिथ्या कारयते । ३.३-९४ परिमुहायमायसपाधवदवसदमादरुचनुतः फलवति कर्तरि णिगः, आयामयते सर्प, आयासयते मैत्रं, अदेर्नेति । ३-३.९६ ज्ञोऽनुपसर्गात् । ३-३-९७ वदोऽपात्, एकान्तमपवदते । ३-३-९८ समुदाडो यमेरग्रंथे फलवति कर्तर्यात्मनेपदं, आयच्छते वस्त्रं
For Private and Personal Use Only