________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४९ ) शाखेऽस्य क्रमते बुद्धिः, सूत्राय क्रमते, क्रमन्तेऽस्मिन् योगाः, अपरोपोपसर्गादपीति । ३-३ ४९ परोपात् वृत्यादौ, अवृत्यादावपि । ३-३-५० के स्वार्थे । ३-३:५१ प्रोपादारम्भे, स्वार्थारम्भे, अङ्गीकरणेऽपि च । ३ ३-५२ आङोज्योतिरुद्रमे,आक्रमते सूर्यः। ३-३-५३ दागोऽस्वास्यप्रसारविक्रासे, विद्यामादत्ते, उक्ट्रो मुखं व्याददाति, कूलं व्याददाति । ३-३-५४ नुप्रच्छः, आमुते भृगालः, उत्कण्ठाशब्दे आपृच्छते । ३३.५५ गमेः क्षान्ती (कालहरणं), आगमयस्व, ण्यन्त एव । ३.३.५६ हा स्पर्दै आमा, वादिनमाहयते। ३-३-५७ सनिवा, निहयते । ३-३-५८उपात्, उपयते । ३.३:५९ यमः स्वीकारे, विवाह एवेति । ४.३-४० या स्वीकृती यमे सिजनिट कित, उपायत उपायंस्त वा महाखाणि । ३-३-६०देवा मैत्रीसंगमप्रधिकर्तृकमंत्रकरणे स्थः उपात, जिनेन्द्रमुपतिष्ठते, सुनमुपत्तिष्ठते पन्थाः, ऐंकारेण वाणीमुपस्थित । ३-३.६१ वा लिप्सााँ , उपतिष्ठते उपतिष्ठति वा साधुऐहिकुलं ।३-३-६२ उदोऽनूहे (चेष्टा); नभ्युक्तं तत्सहरो, मुक्तावुत्तिष्ठते । ३-३.६३ सेविप्रावीत, प्रतिष्ठते । ३-३-६४ ज्ञीप्साऽऽस्थेये (निर्णता) तिष्ठन्ते सिंहाचार्या वर्षये, संशय्याभये तिष्ठते श्रेणिकः । ३-३-६५ प्रतिज्ञायां आयूर्वः, आतिष्ठते नित्यानित्यं । ३-३-६६ समो गिरः प्रतिज्ञायां, संगिरते स्याद्वादं । ३.३-६७ अवात् गिरः, न प्रयोग इति । ३-३-६८
For Private and Personal Use Only