________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४८ )
द्विः, कण्डूयियिषति । वेद धौर्ये स्वमे च । इला विलासे ॥ इति कण्ड्वादयः ॥
। ३-३-२३ क्रियाव्यतिहारे ( इतरचिकीर्षितायामितरेण हरणं). गतिहिंसाशब्दार्थहसो हृवहश्चानन्योऽन्यार्थे कर्त्तर्यात्मने, व्यतिपुनते व्यतिहरन्ते भारं व्यतिस्ते व्यतिहे व्यतिषीत । ३-३-२४ निविशः कर्त्तर्यात्, न्यविशत, पर्युहते । ३-३-२६ उत्स्वराधुजेरयज्ञतत्पात्रे (यज्ञे यत् तत्पात्रं तद्विषयः) उद्युक्ते नियुंक्ते । ३-३-२७ परित्र्यवात् क्रियः, विक्रीणीते, ईगितः फलवतोऽन्यत्रायं विधिः सर्वत्र । ३-३-२८पराबेजे, विजयते । ३-३-२९ । समः क्ष्णोः, संक्ष्णुते । ३-३-३१ उदश्वरः साप्यात्, गुरुवचनमुच्चरते । ३-३-३२ समस्तृतीयया, यस्य येनाभिसंबन्धो दूरस्थस्यापि तेन स इति रथेन मैत्रः संचरते । ३-३-३३ क्रीडोडकूजने, संक्रीडते । ३-३-३४ अन्वापरे । ३-३-३५ शेप उपलम्भने (प्रकाशनं शपथः प्रोषितानुरूपा चेष्टा वा ) । ३-३-३७ भुनजीत्राणे, ओदनं भुंक्ते । ३-३-३८ ह्रगो गतताच्छील्ये, पैठकमनुहरन्तेऽश्वाः ( सादृश्यं गमनं वा ) । ३-३-३९ पूजाचार्यक भृत्युत्क्षेपज्ञान विगणनव्यये नियः, नयते स्याद्वादे जीवादीन, उपनयते माणवर्क, कर्मकरानुपनयते शिशुमुदानयते, । कर्त्तृस्थामूतीप्यात्, विनयते क्रोधं शमयत्यर्थादेव । ३-३-४८ वृत्ति (अप्रतिबन्धः) सर्ग (उत्साह) तायने (स्फीततादि) क्रमः,
नयते तवार्थे, नयते ऋण, शतं विनयते । ३-३-४ दानयते,
For Private and Personal Use Only