SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir ( १५१ ) । ३-३-९९ पदान्तरगम्ये वा परिमुहादे १ रीगितः २ ज्ञोऽनुपसर्गात् ३ वदोऽपात् ४ समुदायमेः ५ इति विहितमात्मनेपदं, स्वं शत्रुं जानाति जानीते वा । इत्यात्मनेपदप्रक्रिया || परानोः कृगः परस्मै । ३-३-१०२ प्रत्यभ्यतेः क्षिपः, अतिक्षिपति, विधिनियमयोर्विधिरेव ज्यायांस्तेन तौदादिकः । ३-३-१०३ माद्वहः । ३-३-१०४ परेमृषश्च, परिवहति, वहेर्नेति । ३-३-१०७ अणिगि प्राणिकर्त्तृकानाप्याणिगः, आसयति चैत्रं, चेतयमानं प्रयुक्ते चेतयति । ३-३-१०८ चल्याहारार्थेङबुधयुधमुगुस्रुनशजनः णिगः, अध्यापयति शिष्यं ॥ इति परस्मैपदप्रक्रिया।। ३ - ४ -७० क्यः शिति भावकर्मणोः । ३.३ - २१ तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलर्थाश्च आत्मनेपदं, भूयते लिख्यते क्रियते घटः, कालादेः मास आस्यते मासमास्यते, भावे औत्सर्गिकं प्रथमपुरुषैकवचनं, सकर्मकाकर्मकत्वं द्रव्यकर्मनिबन्धनं क्रियाविशेषणस्य क्रियया कर्मत्वेऽपि बाह्य क्रियाकर्मत्वाभावान्न तत्, अदुतौ कर्त्तयेवेति बुभूवे, बभूवेऽपि । ३-४-६६ स्वरग्रहहशहन्भ्यः स्यसिजाशीः श्वस्तन्यां ञिवा भाविता भविता । ३-४-५८ भावकर्मणोः अद्यतन्यां ञिच तलु कू च, अभावि भावयामाहे, न परोक्षैति ह इति, भावयिष्यते, बुभूष्यते, आश्लेषि कन्या, बोभूय्यते स्तूयते अस्ताविड्वं अस्ताविध्वम्, स्मर्यते जिनः अस्मारिषाताम् अस्मरिषातां अस्मृषातम् औपदेशिक संयोगाभावात् संस्क्रियते शिष्यः । ४-२-६३ For Private and Personal Use Only 1
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy