________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५२ )
तनः क्ये वाऽऽ, तायते तन्यते अतानिषत, इज्यन्ते गुरवः, शय्यते जायते जन्यते धीयते । ४--३-५३ आत ऐ: कृष्णौ णिति, अधायि अधायिषाताम् अदरिद्र अदरिद्रायि तप्यते । ३-४-९१ तपः कर्त्र १नुतापे२ च ञिच न, चारकर्मकर्त्तरि, अनुतापग्रहणात् मावे कर्माणि च अन्वतप्त तेथे, दीयते दायिषीष्ट हन्यते, वधिषीष्ट अनेकस्वरादिद् अघानि, अडे इत्यनेन सिद्धेऽपि जिणवीत्युक्तेर्न घाट अवधि, घानिता हन्ता, गृह्यते अदर्शिषाताम् अक्षाताम् अदृक्षत शम्यते । ४-३-५५ मोड़कमियमिरमिनमिगमिवमाचमः ञ्णिति कृति न च न वृद्धिः,
' इति, आमस्तु अमणः, अशमि अकामि । ४-३-५६ विश्रमेव, व्यश्रामि व्यश्रमि, निषेधा नित्यं घाने बेति च, शाम्यते शंशम्यते भज्यते । ४-२-४८ भजेत्रों वा न लुक्, अभाजि अभञ्जि, पायते । ४-४ १०६ त्रिख्णमोर्वा लभः स्वरान्नोऽन्तः, अलाभि अलम्भि गीयते, गाङो गायतेऽपे, घटादित्वाद् अक्षाि अक्षञ्जि, हाङो हायते ॥ इति भावकर्मप्रक्रिया ॥
सौकर्यादविवक्षिते कर्त्तव्यापारे ३-४-८६ एकघाती कर्मक्रिययैकाकर्मक्रिये ( कर्मकर्त्तरिरूपे) जिक्यात्मनेपदानि, क्रियते अकारि चक्रे वा कटः स्वयमेव, भावे क्रियते कटेन । ३-४-८७पचिदुहेः कर्माक्रिययैकाक्रिये एकधातौ, अपक्त उदुम्बरः फलं स्वयं । ६-४-८८ न कर्मणा बिच योगे, अदुग्ध गौः पयः स्वयम् कर्त्तरत्यिव अपाचि उदु म्बरफलं वायुना । ३-४-८९
For Private and Personal Use Only