________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( १५३ )
रुधः न विच्, अरुद्ध गौः स्वयं । ३ - ४ ९० स्वरदुहो वा बिच्, अकृताकारि वा कटः स्वयं, अदुग्धादोहि वा गौः स्वयम् । ३-४-९२ णिस्तुश्रूयात्मनेपदाकर्मकात् ञिच् न, पचन्तं प्रायुङ्क्तापीपचत्, सौकर्येऽपीपचतौदनः स्वयं व्यकृत सैन्धवः, जिद् विकारिता, ग्रास्नाविष्ट (असत्कर्माऽऽत्मनेपदात्) । ३--४--९३ भूषार्थसनकिरादिभ्यश्च विक्यौ न, चाद् ण्यन्तादेर्न क्यः, अलमकृत कन्या, अचिकीर्षिष्ट कटः, कीर्षिष्ट पांसुः स्वयं, न्यगीष्ट ग्रासः, कुगगुहब्रू श्रन्थग्रन्थाः । ३-४-९४ करणक्रियया क्वचित् एकाकर्मक्रिये, परिवारयन्ते वृक्षं कण्टकाः स्वयं । ३--४ -८४ सृजः श्राद्धे ञिक्यात्मने तथा कर्त्तरि, सृज्यतेऽसर्जि स्रुच्यते वा मालां धार्मिकः । ३-४-८५ तपस्तपःकर्मकात् ॥ इति कर्मकर्तृप्रक्रिया ॥
५-२-५विशेषाविवक्षाव्यामिश्रे भूतेऽद्यतनी, अजैषीद्गर्तो हूणान्, अद्य वो वाsभुक्ष्महि । ५-२-६ रात्रौ वसोऽन्त्ययामास्वशर्यती भूते, क्व भवानुषितः ?, अमुत्रावात्सम् । ५-२-८ ख्याते दृश्ये भूतेऽनद्यतने ह्यस्तनी, अरुणत् सिद्धराजोऽवन्तीम्, अजयत् सौराष्ट्रान् सिद्धः । ५-२-९ अयदि स्मृत्यर्थे भवि - व्यन्ती भूतानद्यतने, स्मरसि साधो ! स्वर्गे स्थास्यावः, स्वादिष्वन्योऽन्यं नासरूपोत्सर्गविधिरित्यनद्येति न । ५-२-१० arsshiक्षायाम्, काश्मीरेषु वत्स्यामोऽवसाम वा । ५-१-११ कृतास्मरणा १ तिनिहवे २ परोक्षा भूतानद्यतने, नाहं कलि
For Private and Personal Use Only