________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५४)
ङ्गा गाम । ५.२.१३ ह १ शश्व २ युगान्तःप्रच्छये ३ यस्तनी च भूतानद्यतने, अगच्छत् जगाम वा किं?, स्मरसि इतिहाध्यैमहि, अयदिवाधनाथ ह्यस्तनी । ५-२-१४ अविवक्षिते परोक्षे ह्यस्तनी, अहन कंसं ।५-२-१५ वाऽद्यतनी पुरादौ भूतानद्यतने, अवात्सुरवसन्नूषुर्वा इतिह पुरा छात्राः, न परोक्ष इति, स्मृत्यर्थादियोगे नाद्यतनी, आदिना यथालक्ष्यं । ५.२.१६ स्मे च वर्तमाना,तदा वसन्ति, पृच्छति स्म, चात् पुरादौ। ५-२-१७ननौ पृष्टोक्ती सद्वत् भूते, कटमकार्षीः ?, ननु करोमि, वद्वचनात् शत्रानशौ । ५-२-१८नन्वोर्वा, अकार्षीः?, न करोमि नु करोमि अकार्ष वा। ५-३-६ परिदेवने वय॑ति श्वस्तनी, कदाऽध्येता योऽनभिनियुक्तः । ५-३-७ पुरायावतोर्वर्तमाना, पुरा भुंक्ते, भविष्यदनद्यतने पुरा श्वो भुक्ते । ५-३-८ कदाकोर्नवा, कदा भुंक्त भोक्ष्यते भोक्ता वा ? । ५-३-९ किंवृत्ते लिप्सायाम्, विभक्तिडतरडतमान्तः किंशब्दः किंवृत्तं, कतमो ददाति दाता दास्यति वा । ५-३-१०लिप्स्यसिद्धौ वा वर्तमाना, भिक्षां ददाति ३ स स्वर्ग याति ३ । ५-३-११ पञ्चम्यर्थहेतौ वा, आगच्छति ३ सूरिरनुयोगमादत्स्व । ५-३-१२ सप्तमी चोर्ध्वमौहर्तिके, ऊर्ध्व मुहूर्ताच्चेदागच्छेत् ४ गुरुस्तर्कमधीष्वा५-४.१ सत्सामीप्ये सद्वद्वा भृते वय॑ति च, आगच्छामि, विशेषेण साम्याय वत् । ५-४-२ भूतवचाशंस्ये वा, उपाध्यायश्चेदागत आगच्छति आगमिष्यति आगन्ता वा तर्कमध्यगीष्महि अधी
For Private and Personal Use Only