________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३० )
I
"
न दीर्घः । छद संवरणे, छादयति, अदन्तोऽपि । चुद संचोदने । मिदु स्नेहने, मिद् मिटुरपिच । गुर्द निकेतने, आद्यनिवासनेऽपि । छर्द वमने । गर्द शब्देऽपि, गर्जपि । बुध हिंसायां बुठुरपि । वर्ध छेदनपूरणयोः । गर्ध अभिकांक्षायां । बंध वध संयमने, अबीबधत् । छपु गतौ । क्षपु क्षान्तौ । ष्टुप् समुच्छ्राये, स्तूप स्तुप चापि । डिप क्षेपे । हृप व्यक्तायां वाचि । डपु डिपु संघाते, अभिमर्दने भान्तावपि च । शूर्प माने । शुल्ब सर्जने च । डबु डबु क्षेपे, दभभुवोऽपि । संच संबंधे, सांत्र पंबू शम्बपिच । कुबु आच्छादने । बुबु अर्दने, तुपुरपि । पुर्व निकेतने । यम परिवेषणे । ४-२-२९ यमोsपरिवेषणे णिचि च, चादणिचि णौ ह्रस्वः, ञिणम्परे तु वा दीर्घः, यमयति, परिवेषण इति । व्यय क्षये । यत्रु संकोचे । कुदु अनृतभाषणे, गुगुराप । श्वभ्र गतौ । तिल स्नेहने । जल अपवारणे, लजपि । क्षल शौचे । पुल समुच्छ्राये, पुलदपि । बिल भेदे, भिलपि । तल प्रतिष्ठायां । तुल उन्माने । दुल उत्क्षेपे । बुल निमज्जने । मूल रोहणे, मुलपि । कल किल पिल क्षेपे । पल रक्षणे, पालपि । इल प्रेरणे । चल भृतौ । सान्त्व सामप्रयोगे, बादिः साम सान्त्वप्रयोगेऽपि च । धूश कान्तीकरणे, धूस धूषपि च । श्लेष श्लेषणे । लुष हिंसायां । रुष रोषे । प्युष उत्सर्गे । पसु नाशने । जसु रक्षणे, दहुरपि । पुंस अभिमर्दने । ब्रूस पिस जस
For Private and Personal Use Only