________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३१ )
ब हिंसायां पिस गतौ, बलदाननिकेतनेष्वपि च । ष्णिह स्नेहने । प्रक्ष म्लेच्छने, रोषेऽपि । भक्ष अदने । पक्ष परिग्रहे, पक्षयति । लक्षी दर्शनाङ्कनयोः ॥
,
1
इतोऽर्थविशेषे आलक्षिणः ज्ञा मारणादिनियोजनेषु ४- २ - ३० मारणतोषणनिशान ज्ञश्च णिच्यणिचि णौ इस, ञिणम्परे तु वा दीर्घः, निशामनेऽपि, ज्ञपयति । च्यु सहने, हमनेऽपि | भृ अवकल्कने ( मिश्रीकरणे ), अवकल्पनेऽपि । बुक्क भषणे, भाषणे आभाषणेऽपि च । रक लक रंग लग आस्वादने, आसादने । लिगु चित्रीकरणे । चर्च अध्ययने, चर्चपि । अंच विशेषणे ( अतिशयः ) | मुच प्रमोचने, प्रयोजनेऽपि । अंच प्रतियत्ने ( संस्कारे ) | भज विश्राणने । चट स्फुट भेदे । घट संघाते । नवगण्युक्ता हंत्यर्थाश्च स्वार्थे ण्यन्ताः, आत्मनेपदाद्यर्थं हिंसार्थानां पाठः, चट आस्टघटा हन्त्यर्था इति । कण निमीलने । यत निकारोपस्कारयोः, निरश्च प्रतिदाने, निर्यातयति । शब्द उपसर्गात् भाषाविष्कारयेाः, अनुपसर्गाद् भाषादावपि । षूद आश्रवणे ( प्रतक्षणे ) | आक्रंद सातत्ये । वद आस्वादने, संवरणेऽपि । आस्वदः सकमर्कात् (णि) । प्रस ग्रहणे पुष्धारणे दल विदारणे लोक तर्फे भासार्थ: पूर आप्यायने स्वद संवरणे इति स्वदन्ता अपि । मुद संसर्गे । शृध प्रसहने ( अभिभवः ) अप्रलEsपि ( अमर्षः) । कृप अवकल्कने, भूकृपौ चिन्तनेऽपि । जभु
:)
For Private and Personal Use Only