________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३२)
नाशने, जभपि, जंभयति । अमरोगे। चर असंशये, संशयऽपि । पूर आप्यायने । दल विदारणे, दलयत्यपि । दिव अर्दने, अतेरपि। पश पप बंधने । पुष धारणे। घुष विशब्दने(विशिष्टशब्दः) अविशब्दार्थस्य घुषरनित्यो णिच्, जुधुपुः, ऋदित्वमनित्यणिच्त्वात् , आडः सातत्येऽपि । भूप तसु अलंकारे । जस ताडने । त्रस वारणे, ग्रहणे धारणेऽपिच । वस स्नेहच्छेदावहरणेषु । ध्रस उत्क्षेपे, उज्छे उदा दरयं ध्रसूशीप च । ग्रस ग्रहणे । लस शिल्पयोगे, लष लशपिच । अर्ह पूजायां । मोक्ष असने । लोकृतर्करघुलघुलोवृविच्छ अजुत जुपिजुलजलजुलुजुभजुपटपुटलुटघटघटुतपुथनदवृधगुपधूपकुपचिवदशुकुशुत्रसुपिसुकुसुदसुबहेबृहुवल्हअहुवहुमहुभाषार्थाः रुटनटलुडतडा अपि । इति परस्मै। युङ् जुगुप्सायां, यावयते, युजिरपि । गृङ्गविज्ञाने, कणि विज्ञापनेऽपिच। वंचि प्रलंभने ( मिथ्याफलाख्यानं ) मिगन्तादफलवत्यात्मनेपदार्थ गृषिवचरित्यपि । कुटि प्रतापने। मदि तृप्तियोगे। विदि चेतनाख्याननिवासनेषु, विवादेऽपि । मनि स्तंभे (गर्वः)। बलि भलि आभंडने। दिवि परिकूजने । वृषि शक्तिबंधे, प्रजनासामर्थेऽपि । कुत्सि अवक्षेपे । लक्षि आलोचने।
हिष्कि किष्कि हिंसायां। निष्कि परिमाणे । तर्जि संतर्जने । कूदि अप्रमादे, कूडिरपि । त्रुटि छेदने । शठि श्लाघायाम् ,
For Private and Personal Use Only