________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३३ )
शटशलिरपि । कूणि संकोचने । तूणि पूरणे, तुरपि । भ्रूणि आशंसायां, आशङ्कायामपि । चिति संवेदने । वस्ति गंधि अर्दने । उपि डिपि पि डिपि डंभि डिंभि संघाते । स्यमि वितर्के, णिचि चेति ण्यधिकारे णिज्ग्रहात् हस्वाभावे स्यामयते । शमि आलोचने । कुस्मि अपनयने ( कुस्मयने ) । गुरि उद्यमे । तन्त्रि कुटुंबधारणे, कुटुम्बयतेऽपि । मन्त्रि गुप्तभाषणे । ललि ईप्सायां उल्ललयते उल्ललते । स्पशि ग्रहणश्लेषणयोः, अपस्पशत्, सौत्रो वा । दशि दशने, दाशि दानेऽपि । दंसि दर्शने च । भत्सि संतर्जने । यक्षि पूजायां ।
"
•
अथादन्ताः णिच्येव अंक लक्षणे लक्षणे अङ्कयति आंकिकत्, यनिवृत्यर्थः, वर्थ इति । ब्लेषक दर्शने । सुख दुःख तत्क्रियायाम्, अल्लुकः स्थानित्वात् सुखयति । अंग पदलक्षणयोः । अघ पापकरणे । रच प्रतियत्ने । सूच पैशून्ये । भाज पृथक्कर्मणि । सभाज प्रीतिसेवनयोः प्रीतिदर्शनयोरपि । लज लजु प्रकाशने । कूट दाहे, आमन्त्रणेऽपि । पट व ग्रंथे (वेष्टनं ), विभाजनेऽपि । खेट भक्षणे, खेडपि । खोट क्षेपे, दडान्तावपि । पुट संसर्गे । वटु विभाजने, वण्टापयत्यपि । शठ वठ सम्यग्भाषणे । दंड निपातने । व्रण मात्र विचूर्णने । वर्ण वर्णक्रियाविस्तारगुणवचनेषु । पर्ण हरितभावे | कर्ण भेदे । तूण संकोचने । गण संख्याने । ४-१-६७ ई च गणः डे, चादः, अजीगणत् अजगणत्,
For Private and Personal Use Only