________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३४ )
,
1
समानलोपित्वाद प्राप्तं चाणिसंनियोग एव चुरादीनामदन्ततेति पक्षेऽनदन्तत्वे रूपद्वयं यथादर्शनमन्यत्राचीकथत् । कुण गुण केत आमन्त्रणे ( गूढोक्तिः ) वा, णिच्चुराद्येोर्विकल्पार्थो वा, निश्रायणनिमन्त्रणयोरपि केतः । पत गतौ । वात गतिसुख सेवयोः, सुखसेवनयोर्वापि च । कथ वाक्यप्रबंधे । श्रथ दौर्बल्ये । छेद द्वैधीकरणे । गद गर्जे । अंध दृष्ट्युपसंहारे । स्तन गर्जे । ध्वन शब्द । स्तेन चौर्ये, अतिस्तेनत् । ऊन पहाणे । कृप दौर्बल्ये, कल्पयति । रूप रूपक्रियायाम् । क्षप लाभ प्रेरणे, लभपि । भाम क्रोधे गोम उपलेपने । साम सान्त्वने । श्राम आमन्त्रणे । स्तोम श्लाघायाम् । व्यय वित्तसमुत्सर्गे, वित्तो गतावपि च । सूत्र विमोचने (ग्रंथनं ) । मूत्र प्रश्रवणे । पार तीर कर्मसमाप्तौ । कत्र गात्रशैथिल्ये, कर्त्तकर्तृकच्छा अपि । चित्र चित्रक्रियाकदाचिद्दृष्ट्या छिद्र भेदे | मिश्र संपर्चने । वर ईप्सायां । स्वर आक्षेपे । शार दौर्बल्ये, शरपि । कुमार क्रीडायाम्, लान्तोऽपि । कल संख्यानगत्योः । शील उपधारणे ( अभ्यासः परिचयो वा ) | वेल काल उपदेश ( कालोपदेशे ) | पल पूल लवनपवनयोः । अंश समाघाते (विभंजने), अंसोऽपि, एष अनुपसर्गः गतावपि । गवेष मार्गणे । मृष क्षान्तौ । रस आस्वादनस्नेहनयोः । वास उपसेवायाम् । निवास आच्छादने । चह परिकल्कने (दम्भः) । ४-२-३१ चहणः शाठये णिचि ह्रस्वः ञिणम्परे वा दीर्घः, चहयति । मह पूजा
For Private and Personal Use Only