SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३५) याम् । रह त्यागे । रहु गतौ । स्पृह ईप्सायाम् । रूक्ष पारुष्ये ॥ इति परस्मैपदं ॥ मृगङ् अन्वेषणे। अर्थङ् याचने । पदङ् गतौ । संग्रामङ् युद्धे, संग्रामोऽपि । शूर वीरङ् विक्रान्तौ । सत्र संदानक्रियायां , संतानक्रियायामपि । स्थूलङ् परिबृंहणे (पीनत्वं ) । गर्व माने । गृहङ् ग्रहणे । कुहङ् विस्मापने ॥ इत्यात्मनेपदं ॥ युज संपर्चने। ३-४-१८ युजादे वा स्वार्थ णिच्, योजयति योजति । ली द्रवीकरणे । ४-२-१५ लियो नोऽन्तः स्नेहद्रवे वा, लीनयति, लापयति, लालयत्यपि च । मी मतौ, गतावपि । प्रोग् तर्पणे । ४-२-१८धूगप्रीगोनःणौ, प्रीण. यति, पाययत्यपि, न यौजादिकावित्यपि। धूम् कम्पने । वृग वरणे । ज़ वयोहानौ । चीक शीक आमर्पणे । मार्ग अन्वेषणे । पृच संपचेन । रिच वियोजने । वच भाषणे, वाच, संदेशनेऽपि । अर्चि पूजायाम् । वृजै वर्जने । मृजौ शौचालंकारयोः । कठु शोके । श्रन्थ ग्रन्थ संदर्भे । क्रथ अदि हिंसायाम् । श्रथ बंधने च, मोक्षणेऽपि । वदि भाषणे, संदेशनेऽपि, पक्ष आत्मने । छद अपवारणे । आङः सद गतौ। छुद संदीपने, दैरपि । शुधि शुद्धौ, शुंधपि । तनू श्रद्धाघाते, श्रद्धोपहिंस्रयोरपि, उपसर्गात् दैये । मान पूजायाम् । तपि दाहे । तृप प्रीणने । चत् दृप् संदीपनेऽपि । आप्लु लम्भने, अत्रापि वाऽऽनारिति । भै भये । ईर क्षेपे, गतावपि । मृषङ् तितिक्षायां । अर्चिअर्दिशधितपिवदिमृषयः परस्मै इत्यादि । For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy