________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३८)
४-३-१०८ दीर्घश्वियङ्यक्येषु च, चादाशिषि यि, चिक्येति धात्वधातोः, बहुवचनात् क्यनादिः। वयं चेदं लोपास्वरादेशन्याये तेन चिकीर्ण्यते, अत्राल्लोपो न दीर्घः, अरूकरोति मनीभवति रजीस्यात् ।७-२-१२८ इसुसोर्षहुलं लुक् च्वी, सीकरोति । ७-२-१२९ व्यञ्जनस्यान्त ई: बहुलं, दृषदीभवति । ७-२-१३० व्याप्ती स्सात् कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे, अग्निसात् करोति काष्ठम् । ७.२-१३१ जातेः संपदा च, उदकसाद् करोति भवति स्यात् संपद्यते वा लवणं ।७-२-१३२ तत्राधीने, आचार्यसात् संपद्यते । ७-२-१३३ देये त्रा च सप्तम्यन्तात् कृम्वस्तिसंपदियोगेऽधीने, गुरावधीनं देयं करोति गुरुत्राकरोति । ७-२-१३४ सप्तमीद्वितीयादेवादिभ्यः वा त्रा स्वार्थे, देवत्रा वसति देवत्रा करोति । ७-२-१३५ तीयशम्बबीजात्कृगा कृषी डाच, द्वितीयाकरोति क्षेत्रं । ७-२१३६ संख्यादेर्गुणात् कृगा योगे कृषौ डाच्, द्विगुणाकरोति । ७-२-१३७ समयाद्यापनायाम् ( कालहरणे)। ७-२-१३८ सपत्रनिष्पत्रादतिव्यथने । ७-२-१३९ निष्कुलान्निष्कोषणे (अवयवनिष्काशनं)। ७-२-१४० प्रियसुखादानुकूल्ये । ७-२१४१ दुःखात्प्रातिकूल्ये । ७-२-१४२ शूलात्पाके।७-२-१४३ सत्यादशपथे । ७-२-१४४ मद्रभद्राद्वपने ( मंगले ) मद्राकरोति । ७-२-१४५ अव्यक्तानुकरणादनकस्वरात् कुभवस्तिनानितौ द्विश्व प्रकृतिःचात् डाच, पटपटास्यात्। ७-२-१४६
For Private and Personal Use Only