________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३९ )
इतावतो लुक् अव्यक्तानुकरणस्यानेकस्वरस्य, पटत् इति पटिति। ७-२-१४७ न द्वित्वे तस्यातो लुक् इतौ । ७-२-१४८ तो वा तस्य द्वित्वे इतौ लुक, पटपटेति पटत्पटदिति करोति । ७-२१४९ डाच्यादौ तस्य तो लुक् द्वित्वे, पटपटाकरोति । ७-२. १५० बह्वल्पार्थात् कारकादिष्टानिष्टे पशम् , बहुशो भुक्तमतिथिभिर्विवाहे । ७-२-१५१ संख्यैकार्थाद पीप्सायां शस् कारकनानः । १-१-३९ डत्यतु संख्यावत्। १-१-४० बहुगणं भेदे, कतिशः गणशः पंक्तिशः।१-१-३४ वत्तस्याम् अव्ययं, 1७-१-५१ तस्याहे क्रियायांवत्, साधुवद् वृत्तं।७-१-५२ स्यादेरिवे वत् क्रियार्थे, चैत्रवद्याति देववन्मुनि नमति । ७-१५३ तत्र इवे वत् , सुघ्नवत् परिखा साकेते। ७-१-५४ तस्य इवे वत् , चैत्रवद्गावः । ६-३-२११ तसिः टस्तुल्यदिशि, हिमवतैकदिक् हिमवत्तः । ७-३-८ किंत्याद्येऽव्ययादसत्वे तयोरन्तस्याम् , तरप्तमपोः। ७-३-५ प्रकृष्टे तम गुणक्रिययोः, प्रकर्षवतोऽपि श्रेष्ठतमः । ७-३-६ द्वयोर्विभज्ये च तरप, चात् प्रकृष्टे, पटुतरः । ७-३-७ क्वचित् स्वार्थे तरप, किंतराम् किंतमाम् पचतितराम् पचतितमाम् पूर्वाहेतराम् नितराम् । ३-४-४६ धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तं, चकासांचकार, अव्ययत्वे मोऽनुस्वारः । १-१-३५ क्त्वातुमम्, अव्ययं । ३-२-१५४ अनत्रः क्त्वोयम्, प्रणम्य । ५-४४४ निषेधेऽलंखल्वोः क्वा वा उपपदयोर्धातोः, अलंकृत्वा,
For Private and Personal Use Only