________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४० )
खलुकृत्वा । ५-४-४५ परावरे गम्ये धातोः क्त्वा वा, बाल्यमतिक्रम्य यौवनं । ५-४-४६ निमील्यादिमेङस्तुल्यकर्त्तृके कृत्वा वा, नेत्रे निमील्य हसति, व्यतिहारे मेङ्, अपमाय अपमित्य वा याचते, प्रतिदातुं याचते, याचिक्त्वो मेक्त्वोक्तत्वं । ५-४-४७ प्राक्काले तुल्य कर्त्तृके धातोः क्त्वा, भुक्त्वा व्रजति, यदनेन भुज्यते ततोऽयं पचतीत्यत्र तु प्राक्कालताऽभिहिता ततः शब्देन । ५-४-४८ रुणम् चाभीक्ष्ण्ये प्राक्काले तुल्यकर्तृके धातोः कृत्वा च प्रत्य यान्तरनिषेधाय चः, प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् तत ओदनं पक्त्वा भुङ्क्ते देवदत्त इत्यत्र न कर्त्तरि तृतीया भावे क्त्वि, भोजं भोजं व्रजति भुक्त्वा भुक्त्वा । ७-४-७३ भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः । ५-४-५४ विदुद्दग्भ्यः कार्ये णम्, अतिथिवेदं भोजयति । ५-३-१३ क्रियायां क्रियाथायां तुम्णकच भविष्यन्ती । ३-२-१४० तुमश्च मनःकामे लुक, चात्समः, भोक्तुकामो व्रजति, भोजको व्रजति, भोक्ष्य इति व्रजति, णकवचनान्नासरूपविधिना तृजाद्याः । १-१३६ गतिः अव्ययं, कृत्रिमा कृत्रिमयोः कृत्रिमे । ३-१-१ धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च, पर्यानीतं, धात्वर्थं बाघते कश्चित्कश्चित्तमनुवर्त्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १॥ साधनप्रत्ययात्पूर्वमेव धातुनैषां संबंधः, संचस्कार, प्रतीक्षते अधीते प्राणिति विजयते, आपञ्चभ्य उपसर्गाः, संज्ञा न संज्ञान्तरवाधिकेति न गत्या बाधः ।
ཙྭ་
For Private and Personal Use Only