________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४१)
३-१-२ऊर्याद्यनुकरणविडाचश्च गतिः धातोः संबंधिनःप्राक् चैते, चादुपसर्गाः, ऊरी अररी उररी भृशाङ्गीकारप्रशंसासु, सनः सहार्थे, श्रौषट् वौषट् वषट् स्वाहा स्वधा देवतासंप्रदानदानमात्रयोः, श्रत् श्रद्धति शीघ्र च, प्रादुस् आविस् प्राकाश्ये इत्यादय ऊर्याद्याः, ऊरीकृत्य पटत्कृत्य शुक्लीकृत्य पटपटाकृत्य, कृभ्वस्तियोगे सर्वे श्रत्तु करोतिदधातिभ्याम् । ३-१-३ कारिका स्थित्यादौ, कारिकाकृत्य, स्थितिं यत्नं क्रियां वा कृत्वेत्यर्थः।३-१-४ भूषादरक्षेपेऽलंसदसत् गतिः, सत्कृत्य ३-१.५ अग्रहानुपदेशेन्तरदः गम्ये, अदःकृत्य । ३-१-६ कणे मनस्तृप्ती, कणेहत्य । ३-१.७ पुरोऽस्तमव्ययम्, पुरस्कृत्य ।३-१-८ गत्यर्थवदोऽच्छः, अच्छगत्य अच्छोद्य। ३.१-९ तिरोऽन्तधौ, तिरोभूय । ३-१-१० कृगो नवा तिरोऽन्तौ, तिरस्कृत्य तिरः कृत्वा । ३-१-११ मध्येपदेनिवचनेमनस्युरस्यनत्याधाने गतिः कृगोवा, उपश्लेषे आश्चर्य वा न चेत् , उरसिकृत्य उरसिकृत्वा । ३-१-१२ उपाजेऽन्वाजे बलाधाने, उपाजेकृत्य उपाजेकृत्वा । ३ - १ - १३ स्वाम्येऽधिः, । ३-१-१४ साक्षादादिश्च्व्य र्थे, साक्षात् मिथ्या चिन्ता भद्रा अमा आस्था अर्थे अग्नौ वशे विकपने विसहने लवणं उष्णं शीतं उदकं आर्द्र प्रादुस् आविस् नमस् १३-१-१५ नित्यं हस्तेपाणावुद्वाहे । ३-१-१६ प्राध्वं बन्धे, प्राध्वंकृत्य । ३-१-१७ जीविकोपनिषदीपम्ये गतिः कुगः, उपनिषत्कृत्य । ३-२-७ अव्ययस्य स्यादेर्लक, अत्युच्चैसौ
For Private and Personal Use Only