________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२)
अत्युच्चैसः नात्र लुबन्यार्थत्वात् । ३-२-१५६ वाऽवाप्योस्तनिकीधाग्नहोर्वपी, अवतंसः वतंसः वक्रयः पिधानं पिनद्धं वग्रहः इत्यव्ययानि ॥
२-४-१६ अजादेः त्रियां आए, अजा एडका अश्वा चटका मूषिका कोकिला ( जातयः ) बाला होडा पाका वत्सा मन्दा चिलाता कन्या मध्या मुग्धा (अवस्थाः) ज्येष्ठा कनिष्ठा मध्यमा (धवयुक्ताः) पूर्वापहाणा (टित्) त्रिफला (द्विगुः ) कुंचा उष्णिहा देवविशा ( व्यञ्जनान्ताः) तदन्तान्महाजा । राज्ञी की। २-४-२ अधातुहदितः डीः, विदुषी पचन्ती अतिमहती आतिपुंसी। २-४-५६ असत्का. इप्रान्तशतकाञ्चः पुष्पात् स्त्रियां ङीर्जातेः। २४-८६ अस्य यांलुक्, शंखपुष्पी, सत्पुष्पा प्राक्पुष्पा ।२-४-५७ असंभस्त्राजिनैकशणपिण्डात् फलात् जातेमः, पूगफली, संफला पिण्डफला। २-४-५८ अनमो मूलात् डीजोतेः, दर्भमूली, अमूला । २-४-३ अञ्चः डीः, प्राची उदीची अपाची। २-३-१०५ जपादीनां पो वः, अवाची । २-४-४ णस्वराघोषाद (विहितस्य ) वनो रश्च डीः,(ओण) अवावरी (स्वर) शर्वरी ( अघोष) मेरुदृश्वरी । यज्वा, नात्र नृतो डीः । २-४-५ वा बहुबीहे वनो डी रश्च, बहुधीवा बहुधीवरी । निरनुबंधेत्यनित्यः ।२-४-६ वा पादः, द्विपदी द्विपात्। ७-३-१५० सुसंख्यात् पादस्य पात् । २-४-७ ऊनः । ७-३.१६९ स्त्रियामूधसो न , म
For Private and Personal Use Only