________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४३ )
होनी । २-४-८ अशिशोः, अशिश्वी । २४ ९ संख्यादेर्हायनाद्वयसि । २-३-७४ चतुस्नेहयनस्य वयसि णः, चतुर्हायणी गौः । २-४-१० दाम्नः संख्यादेः, द्विदानी । २-४-११ अनो वा उपान्त्यलोपिनः, बहुराज्ञी बहुराजा । २-४-१२ ना-नि अनः, अधिराज्ञी ग्रामः । २-४-१३ नोपान्त्यवतः अनो बहुव्रीहेः सुपर्वा । २-४-१४ मनः, अतिमहिमा । २-४-१५ ताभ्यां बाबू डित् अन्नन्ताद्बहुव्रीहेर्मन्नन्तानाम्नः, सीमानौ सीमे, एकानुबंधे न व्यनुबन्धकस्येत्यस्यानित्यत्वादेदापः, सुपर्वे सुपर्वाणौ बहुराजे बहुराज्ञ्यौ । २-४ -१७ ऋचि पादः पापदे, द्विपात् द्विपदा । २-४-१०७ इच्चापुंसोऽनित्क्यापरे, चादू हस्वो वा, खट्टिका खट्टा का खट्टका, सर्विका अखद्विका । २-४१०४ ङ्यादी दूतः के हस्वः, सोमपिका । २-४-१०५ न कचि ह्रस्वः । २-४-१०६ नवाऽऽपः हस्त्रः कचि, प्रियखवाका प्रियखवका, कम दुर्गका । २-४-१०८ स्वज्ञाजभस्त्राऽधातुत्ययकात् स्विका स्वका भस्त्रिका भत्रका इयिका इभ्यका भूषकिका मूषकका । सुशयिका, इहत्यिकेत्येव । २-४-१०९ द्वयेषसूतपुत्रवृन्दारकस्य वा द्वके द्विके । २-४-११० वौ वर्तिका वा । २-४-१११ अस्यायत्तत्क्षिपकादीनां अनित्वयाप्परे इः, कारिका, तन्मध्य इत्यनित्य इत्ययदित्यादि । २-४-११२ नरिका मामिका । २-४- ११३तारकावर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये । २-४-१९ गौरादिभ्यो मुख्यान्डी,
For Private and Personal Use Only