________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३७ )
ऽपि गणधा तावद्धति | ७-२-११३ दिकशब्दाद दिगदेशकालेषु प्रथमापंचमीसप्तम्या धा स्वार्थे, प्राची दिग् रमणीया। ७-२. १२३ लुबाचे धा एनो वा विहितस्तस्य । २-४-९५ उयादेगौणस्याक्विपस्तद्धितलुक्यगौणीसूच्योः लुक् इति डीलुक् । ७-४-११६ गौणो ङ्यादिः ष्यान्तसमुदायस्य विशेषणं द्वंद्वैकत्वाव्ययीभावी क्रियाव्ययविशेषणे इति नपुंस्त्वं, प्राग्रमणीयं देशः कालो वा ।७-२-११४ अद्रिरिष्टातावुपश्चास्य दिगादौ प्रथमादेः, उपरि उपरिष्टात् । ७२-११५ पूर्वाधराधरेभ्यो. ऽसस्तातौ पुरवधश्चैषाम् .अधः अधस्तात् । ७-२-११६परावरात्स्तात् । ७.२-११७ दक्षिणोत्तराचातस्, परतः उत्तरत्तः 1७-२-११८ अधरापराचात् , दक्षिणात् । ७-२-१२४ पश्चाऽपरस्य दिक्पूर्वस्य चाति, पश्चात् दक्षिणपश्चात् । ७-२-११९ वा दक्षिणात्प्रथमासप्तम्या आः दिग्देशयोः, दक्षिणा १७-२-१२० आही दूरे प्रथमासप्तम्याः, दक्षिणा दक्षिणाहि १७-२-१२१ वोत्तरात् आही, उत्तरा उत्तराहि । ७-२-१२२अदूरे एनः दिग्देशकालेषु प्रथमासप्तम्याः, पूर्वेण, उक्ता अपि सामान्यविवक्षायां अरेऽपि भवन्ति, दक्षिणोत्तराधरेभ्य एवेति । ७-२१२६कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे चिः, करोतिकर्मणो स्वस्तिकर्तुश्च । ४-३-१११ ईश्वाववर्णस्यानव्ययस्य, अशुक्लं शुक्लं करोति शुक्लीकरोति शुक्लीभवति शुक्लीस्यात् । । ७-२-१२७ अरुमनश्चक्षुश्वेतोरहोरजसा लुक च्वौ ।
For Private and Personal Use Only