________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वविभक्तिषु । ७-२-९१ भवत्वायुष्मद्दघायुर्देवानांप्रियैकार्थात्, ततो भवान् ततो भवतः कुतः देवानांप्रियः। ७-२-९२ त्रए च, तत्र भवान् ततो भवति, भवदाद्ययोगेऽपि त्रप्तसाविति 1७-२-९३ क्वकुत्रात्रेह, भवदादियोगेऽप्येते, क्व भवान् । ७-२-९४ सप्तम्याः , कस्मिन् इति कुत्र, बह्वीषु बहुत्र । ७-२-९५ किंयत्तत्सर्वैकान्यात्काले दा, कस्मिन् काले कदा। ७-२-९६ सदाऽधुनेदानींतदानीमेतर्हि काले।७-२-१७ सद्योऽद्यपरेद्यव्यहि,समानेहि सद्यः।७-२-९८पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युम असि, पूर्वेऽहनि पूर्वेयुः । ७-२-९९ उभयाद् धुश्च अहि, उभयेयुः उभयद्युः। ७-२-१०० ऐषमापरुत्परारि वर्षे, ( इदं-पूर्व-परे ) । ७-२-१०१ अनद्यतने हिः, कर्हि, किंयत्तदेतदन्येभ्य एवेति । ७-२-१०२ प्रकारे था किमादेः, सर्वेण प्रकारेण सर्वथा। ७-२-१०३ कथमित्थं प्रकारे।७-२-१०४संख्यायाधा प्रकारे, द्विधा । ७-२-१०५ विचाले च संख्यायाधा, (संख्यान्तरे) द्विधा । ७:२-१०६ वैका ध्यमन् । ३-३-१ वृद्धिरारदोत् अऋइउवर्णानां । ७-४-१ वृद्धिा स्वरेष्वादणिति तद्धिते, ऐकध्यं एकधा । ७-२-१०७ द्विवेर्धमधौ वा प्रकारे विचाले च, द्वैधं द्वेधा । ७-४-६८अवर्णवर्णस्य तद्धिते लुक् । ७-२-१०९ वारे कृत्वस संख्यायाः, पंचकृत्वः। ७-२-११० द्वित्रिचतुरः सुच वारे, द्विः चतुः । ७.२-१११ एकात्सकृचास्य वारे, सकृद् भुक्त १७.२-११२ बहोर्धाऽऽसने वारे, बहुधा भुक्ते पिबति वा, कृत्वो
For Private and Personal Use Only