________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 344 )
प्र परा अप सम् अनु अव निस् निर् दुस् दुर् आङ् नि वि प्रति परि उप अध अपि सु उद् अति अभि, निस्दुसो रुच्चासच्चान्निरयते दुरयते, बहुवचनान्तादिशब्दादन्येऽपि । १-१-३३ विभक्तिथमन्ततसाद्याभाः अव्ययसंज्ञाः, अहंयुः शुभंयुः कुतः यथा तथा कथं । अहं शुभं १ कृतं पर्याप्तं२ येन तेन चिरेण अचिरेण ३ ते मे चिराय अह्नाय ४ चिरात् अकस्मात् ५ चिरस्य अन्योऽन्यस्य मम६ एकपदे अग्रे प्रगे (प्रातर् ) प्राहणे हेतौ रात्रौ वेलायां मात्रायां ७ अस्ति नास्ति आह आदह आर्दक आतंक | १-१-३२ अधण्तस्वाद्याशसः अव्ययसंज्ञाः । ७-२-८१ व्याश्रये तसुः पक्षे गम्ये षष्ठ्यन्तात्, देवा अर्जुनतोऽभवन् । ७-२-८२ रोगात्प्रतीकारे, प्रवाहिकातः कुरु । ७-२-८३ पर्यः सर्वोभये, परितः अभितः । ७-२-८४ आद्यादिभ्यः संभवद्विभक्त्यन्तेभ्यः, आदितः, मध्यान्ताग्रवक्षः पार्श्वपृष्ठमुख सर्वविश्वोभयान्यपूर्वेकेदंप्रमाणस्वरवर्णशब्दाभिधानयत्तदः, पृषोदरादित्वाद् दलोप एषु । ७-२-८५ क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयायाः, वृत्तेन क्षिप्तः वृत्ततः । ७-२-८६ पापहीयमानेन योगेऽकर्तृवाचिनष्टान्तात्, वृत्ततः पापं हीयते वा । ७-२-८७ प्रतिना पंचम्याः, अभिमन्युरर्जुनतः प्रति । ७-२-८८ अहीयरहोऽपादाने, चौरतो विभेति, नत्र - ऋते धर्मात् कुतः सुखं । । ७-२-८९ किमद्यादिसर्वाद्यवैपुल्यबहोः पित्तस पंचम्याः प्रकारः पुंवद्भावार्थः, कस्या इति कुतः सर्वतः विश्वतः यतः ततः बहुतः । ७-२-९० इतोऽतः कुतः
,
For Private and Personal Use Only