________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३४ )
म् अधस् असांप्रतं ( अयोग्यं ) अद्वा ( कालः ) ऋतं (सत्यं ) मुधा मृषा · वृथा ( मिथ्या ) मिथो ( परस्परं ) अनिशम् (नित्यं ) मुहुस् अभीक्ष्णं (पुनः पुनः ) मंक्षु-- झटिति ( शीघ्रं ) उच्चैस् नीचैस शनैस् अवश्यं विष्वकू ( सर्वतः ) द्राक् स्राक् पृथक् धिक् मनाक् ( स्तोकं ) ईषत् तूष्णीम् ( मौनं ) कामं ( अत्यन्तं ) वरम् आराद् ( दूरमासनं च ) तिरस् नमस् भूयस् ( पुनः २ ) प्रायः स्वयं अलं ( वारणशोभापर्याप्तिषु ) कु अतीव सुष्ठु दुष्ठु ऋते ( विना ) सपदि ( शीघ्रं ) साक्षात् नाना ( अनेक: ) विना सहसा युगपत् (सव ) शश्वत् पुरस् ( अग्रे ) आविस्- प्रादुस् (प्रकटं ) । बहुवचनादिशब्दात् आकृतिगणोऽयं, तेनान्येऽपि । वाचका इमे, न चादिवद् द्योतकाः । १-१-३१ चादयोऽसत्त्वेऽव्ययं सवं लिंगसंख्यावद् द्रव्यं परामृश्य इतियावत् निपाता इत्यपि, अव्ययीभावस्यापि क्वचिदव्ययत्त्व। चैत्यस्योपकुंभमित्यत्र ' तृप्तापूरणाव्यये ' ति समासनिषेधः अक्मागमनिषेधश्च । च वा एव एवम् नूनं चेत् नहि हन्त ( खेदे ) मा न नव् वषट् स्वधा स्वाहा हि अथ अथो नो भोस् भगोस अघोस हो अहो हा ही हे है अयि रे अरे ननु उन उत बत इव तु नु (वितर्के ) किमुत किल आहोस्वित् उदस्वित् नवा खलु यदि नाम यदुत प्रत्युत (विपरीतं ) जातु ( कदाचित् ) यावत् तावत् दिष्टया ( हर्षे ) इतिह ( परंपरा ) सह अमा समम् सत्रा साकम् सार्धम् । अ आ इ ई उ ऊ ऋ ॠ ऌ ऌ ए ऐ ओ औ आत । उपसर्गा:--
For Private and Personal Use Only