________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३३ ) १२-१-२५ असदिवामन्यं पूर्व, श्रमणा युष्मान् रक्षतु धर्म, अामाक्षेत्र ! ते स्वमित्यादौ ग्रामाद्यपेक्षया तु स्यात् नित्य, उतरे तु स्यादेव । २-१-२६ जस विशेष्यं वाऽऽमन्त्र्येऽसद् विशपणे परे, जिनाः शरण्या युष्मान् वो वा शरणं प्रपद्ये । २-१-२७ नान्यत् विशेषणपरे विशेष्ये पूर्वे असदिव, साधू सुवहितो वो शरणं प्रपद्ये । २-१-२८ पादायोः न वस्नसादयः, वीरो विश्वश्वरो देवो, युष्माकं कुलदेवता । २-१-२९ चाहहवैवयोगेन वसायाः, ज्ञानं तुभ्यं च दीयते, ज्ञानं शीलं च वो रक्षतु, नात्र योगश्वस्य युष्मदा) २-१-३० दृश्यश्चिन्तायां धातुभिः, जनी मामपेक्षते । २-१-३१ नित्यमन्वादेशे वसायाः, वं विद्वानथों ते क्षमाश्रमणैानं दीयते। २-१-३२ स (विद्यमान)पूर्वात् प्रथमान्ताद्वा वसाधाः अन्वादेशे, धनवांस्त्वमथो लोकस्त्वा त्वां वा पूजयति ॥ इति युष्मदस्मदी॥
१-१-३० स्वरादयोऽव्ययं, सत्त्वासत्त्वयोर्यन्न व्येति तदव्ययं, संज्ञाविधौ प्रहणवति नाम्नि च तदन्तविधेनिषेधेऽपि अत्र 'विशेषणमन्त' इत्यनेन परमोच्चैः इत्याद्याः तदन्तास्तथैव, स्वर् ( स्वर्गः ) अन्तर ( मध्ये ) प्रातर् ( प्रभातं ) पुनर् सायम् नक्तम् (रात्रिः) अस्तम् दिवा (दिनं ) दोषा (रात्रिः) यस ( अतीतं दिनं ) श्वस् ( आगामि ) शम् ( सुखं ) विहायसा (आकाशं) ओम् भूस् (तिर्यक् ) भुवस (अधोलोका.) स्वस्ति (कल्याण) समया निकषा (पार्वे) अन्तरा (मध्ये) पुरा बहि
For Private and Personal Use Only