________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३२ )
त्वान् अतिमान् अतियुवान् अत्यावान्, युष्मानस्मान्वा अतित्वं अत्यहं अतियुष्मां अत्यस्मां अतियुष्मभ्यं अत्यस्माकं अतियुष्मयि अत्यस्मासु । त्वमिवाचरति त्वद्यते, त्वामाचष्टे त्वदयति, 'नाम्गोऽग्य णिति वृद्धि'रिति त्वापयति, अत एव त्वचः त्वाचयति, सौ त्वां मां त्वं मं वा, क्विपि त्वाप् माप च इति, युवाम् युष्मान् वा आवामस्मान्वाऽऽचष्टे णिचि क्विपि तल्लुकि च युष्म् अस्म्, त्वं अहं युवा आवां यूयं वयं त्वां मां युवां आवां युपान् असान् युष्या अस्या युवाभ्यां आवाभ्यां युषामिः असाभिःतुभ्यं मह्यं युष्मभ्यं युषभ्यं अस्मभ्यं असभ्यं युष्मद् युषद् अस्मद् असद् तव मम युष्माकं युषाकं अस्माकं असाकं युष्यि अस्यि युष्योः अस्योः युषाषु असासु, यत्वेऽनित्ये व्या म्या व्यि म्यि युव्योः आव्योः, सकृद्वाधितं बाधितं चेत् त्वेन मेन युवयोः आवयोः त्वे मे, विबर्थ प्रकृतिराहेति त्वस्मै मस्मै इत्यादि। १-१-२६ सविशेषणमाख्यातं वाक्यं, धर्म शृणु, त्याद्यन्तं पदमाख्यातं, यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते, गम्यमानेऽपि, अस्तीत्युपलक्षणं । २-१-२१ पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे । २-१-२२ द्वित्वे वाम्नौ पदाधुग्विभक्त्यैकवाक्ये ।२-१-२३ ङङसा ते मे पदादेकवाक्ये। २-१-२४ अमा त्वा मा पदादेकवाक्ये, धर्मः त्वा मा वां नौ वो नो वा रक्षतु, शिवं ते मे वां नौ वो नो वा दयिते, ज्ञानं ते मे वा नौ वो नो वा स्वं, स्वस्ते गृहं, अतितुभ्यं इत्यादौ न
For Private and Personal Use Only