________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१००)
मुचिरपि । मचुङ धारणोच्छ्रायपूजनेषु, दीप्तावपि । पचुङ् व्यक्तीकरणे, पचिरपि । ष्टुचि प्रसादे। एज भ्राजि दीप्ती, एजांचके एजामास एजांबभूव, भेजे बभ्राजे । इजुङ् गतौ, बीयाप । ईजि कुत्सने च । ऋजि गतिस्थानार्जनोपार्जनेषु, रिजिरपि । ऋजु भृजैङ् मर्जने (पाकप्रकारः) । तिजि क्षमानिशानयोः, (तीक्ष्णीकरणं)। ३-४-५ गुप्तिजो गहक्षिांतो सन्, तितिक्षते, तेजते । घट्टि चलने । स्फुटि विकसने, स्फुडुङपि । चेष्टि चेष्टायां । गोष्ठि लोष्ठि संघाते च । वेष्टि वेष्टने ( प्रथनं लोटनं परिहाणिश्च ) । अट्टि हिंसातिक्रमयोग, दोपान्त्यः । एठि हेठि विवाधायां । मुटु कठुङ् शोके । मुठुङ् पलायने । वठुङ् एकचर्यायां । अठु पटुङ्क गतौ । हुड्डु पिडुङ् संघाते । शडुङ् रुजायां च । तड्डङ् ताडने । कडङ् मदे । खड्डङ् मंथे । खुडुङ् गतिवैकल्ये, खुडुणपि । कुडुङ् दाहे । वडु मडुङ् वेष्टने, विभाजनेऽपि । मडुङ् परिभाषणे । मुड्डङ् माजने (शोधनं न्यग्भावश्च ) । तुडुङ् तोडने । भुडुङ् वरणे । चडुङ् कोपे । द्राट्ट धाडङ् विशरणे । शाडङ् श्लाघायां । २.३-१०४ ऋफिडादीनां डश्चलः, चाद्रो ला, शालते । वाइङ आप्लाव्ये, वालते, । हेड होट्टङ् अनादरे, हेलते । हिडुङ् गती. च । घिणु घुणु घृणुङ् ग्रहणे । घुणि धूर्णि भ्रमणे । पणि व्यव-. हारस्तुत्योः, पणायति, व्यवहारे पणते इति । यतैङ् प्रयत्ने, येते । युत जुतृङ् भासने। विथ वेशृङ् याचने। नाङ उपतापैश्व
For Private and Personal Use Only