________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९९ ) शब्दे, वार्णात्प्राकृतमित्यूवे, गू पुरीषोत्सर्गेऽपि । च्यु ज्यु जु गुप्लुङ् गतो, वेगे जुः सौत्रोऽपि, अच्योष्ट । रुङ् रेषणे च । पूङ् पवने । मृङ् बंधने । धृङ् अवध्वंसने, चुरादेराकृतिगणत्वाद्धारयति । ४-३-३६ ऋवर्णात् सिजाशिषौ अनिटी किदात्मने, अधृत धृ. षीष्ट । मेङ् प्रतिदाने ( प्रत्यर्पणम् ) । दे त्रैङ् पालने । ४.३-४१ इश्व स्थादः आत्मनेपदे सिन् कित् च, दीडो न बहिरङ्गत्वात, अदित अदिषाताम् । ४-१-३२ देर्दिगिः परोक्षायांन चायं द्विा, दिग्यिरे । श्यैङ् गतौ । प्यैङ् वृद्धौ । वकुङ् कौटिल्ये, गतावपि । मकुङ् मंडने। अकुङ् लक्षणे, गतावपि । शीकङ सेचने, गतावपि । लोकङ् दर्शने । श्लोकङ् संघाते। द्रेक धेकृङ् शब्दोत्साहे ( औ. द्धत्यं वृद्धिश्चोत्साहः) । रेक शकुङ् शंकायां । ककि लौल्ये । कुक वृकि आदाने। चकि तृप्तिप्रतिघातयोः । ककु श्वकु कु श्रक शकु ढौक त्रौक वष्क वस्क मस्क तिक टिक टी सेक लेक रघु लघुक गतौ, तिकिटिको अपि ऋदिती, कृङपि, लघुङ् भोजननिवृत्तावपि वष्कते । अघु वघुङ् गत्याक्षेपे (वेगः)। मधुङ् कैतवे च । राघू लाघृङ् सामर्थे । द्राघृङ् आयासे च, कदर्थनमायामो वा, द्राधिमाथा अतोऽपि । श्लाघृङ् कत्थने (उत्कर्षणं) । लोचा दर्शने । पचि सेचने, पचोऽपि । शचि व्यक्तायां वाचि । कचि बंधने । कचुङ् दीप्तौ च । श्वचि श्वचुङ् गतौ। वार्च दीप्तौ । मचि मुचुङ् कल्कने ( दम्भः क्वथनं च ), कल्कने
For Private and Personal Use Only