________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१२) दिवादिः॥ ४-५८ श्रुटेर्हणो वा|४-५९ धूगेधुंवो वा।४-८१ संवृगेः साहरसाहट्टौ । ४-८६ शकेश्चयतरतीरपारा:, त्यजतेरपि। ४-१४१व्यापेरोअग्गः, वावे।४-१४२ समापेः समाणः, समावेइ ॥ इति स्वादिः ॥
४-८१ व्याप्रेराअडुः, वावारइ । ४-८३ आहङे: सन्नामः, आदरइ । ४-९१ मुचेश्छड्डावहेडमेल्लोसिकरेअव. णिलुञ्छघंसाडाः, रेअवइ । ४-९२ दुःखे णिव्वलः । ४-९७ प्रच्छः पुच्छः। ४-१०१ मस्जेराउडुणिउड्डबुड्डखुप्पाः। ४-९६ सिचेः सिञ्चसिम्पो। ४-१०३ लस्जे हः। ४-११४ हासेन स्फुटेर्मुरः। ४-१४३ क्षिपेर्गलस्थाड्डक्खसोल्लपेल्लणोल्लछुहहुलपरीघत्ताः, परीपत्तइ । ४.१४४ उत्क्षिपेर्गुलुगुञ्छोत्थवाल्लत्थोन्मुत्तोस्सिकहक्खुवाः,उत्थंघइ । ४-१४५ आक्षिपेीरवः । ४-१४९ लिपो लिम्पः। ४-१४० संदिशेरप्पाहः। ४-१८३ प्रविशे रिअः, रिअइ। ४-१८४ प्रान्मृशमुषोम् सः। ४-२२७ उद्विजः वः। ४.२२९ सृजो रः, वोसिरह ॥ इति तुदादिः॥
४-१०६ भञ्जर्वेमयमुसुमूरमूरसूरसूडविरपविरञ्जकरञ्जनिरञ्जाः, मूरेइ विरइ । ४-१०९ युजो जुञ्ज-जुञ्ज-जुप्पाः । ४-११० भुजो भुञ्जजिमजेमकम्माण्हसमाणचमढचड्डाः, कम्माएहइ चड्डइ । ४-१११ वोपेन कम्मवः। ४.१२४ छिदेहावणिच्छल्लणिज्झोडणिव्वरणिल्लूरलूराः।४-१२५
For Private and Personal Use Only