________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२११)
चादादेरतः ओत् । ४-१४६ स्वपेः कमवसलिसलोहाः,कमवसइ १४-१४ स्नातरब्भुत्तः। ४-१०५ मृजेरुग्घुसलुछपुंसपुछफुसपुसलुहहुलरोसाणाः,रोसाणइ, अच्छइ बेमि लेइ ॥इत्यदादि।। ४-१९ निर्मों निम्माणनिम्मवौ। ४-५३ भिये भाबीही, बीहेइ । ४-९ श्रदो धो दहः, सद्ददइ, देइ दाहं ॥इति हादिः॥ इत्यदादिः।१-२२३दीपौ धो वा।४.१५२प्रदीपस्तेअवसंदुमसंधुकाब्भुत्ताः,तेअवइ।४.२२४ स्विदां जः, भिज्जइ ४-५४ आलीङोऽल्लीः। ४-५५ निलीर्णिलीअणिलु कणिरिग्घलुकलिकल्हिका वा। ४-५६ विलीङोर्विरा। ४-१३२ विदेजूरविसूरौ। ४-१२८ निरः पदेवलः, निप्पज्जइ। ४-२१७ युधबुधगृह क्रुधसिधमुहां ज्झः । ४-१३५ क्रुधेजूरः। ४-१३६ जनो जाजम्मी। ४.१३८ तृपस्थिप्पः। ४-१५० गुप्यर्विरणडौ।४-१५३ लुभेः संभावः।४-१५४ क्षुभेः खउरपड्डही १४-१५९ विश्रमेणिव्वा।४-१६१ भ्रमेष्टिरिटिल्लदुण्दुल्लढण्ढचकम्मभम्मडभमडभमाडतलअण्टझण्टझम्पभुमगुमफुमफुसदुमदुसपरीपराः, परीइ परइ भमइ । ४-१६७ शमेः पडिसापरिसामौ । ४-१७८ नशेर्णिरिणासणिवहाऽवसेहपडिसासेहाऽवहराः,पडिसाइ नस्सइ नासइ। ४-१९० श्लिषेः सामग्गावयासपरिअन्ताः। ४ १९९ न्यसोणिमणुमौ। ४-२०० पर्यसः पलापल्लट्टपल्हत्थाः। ४.२०७ मुहेर्गुम्मगुम्मडौ। ४-२३६ रुषादीनां दीर्घः, तूसइ ॥ इति
For Private and Personal Use Only