________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१०)
ओवाहइ ।४-२०६ आरुहेश्वडवलग्गौ । १-२१८ दंशदहो दो डः।४-२०८ दहेरहिउलाऽऽलुखौ । ४-६५ कृगेः कुणः । ४-६६काणेक्षित णिआरः।४-६५निष्टम्भावष्टम्भे णिटुहसंदाणं । ४-६८ श्रमे वावम्फः। ४-६९ मन्युनौष्टमालिन्ये णिव्वोल।४-७० शैथिल्यलम्बने पयल्लः। ४-७१ निष्पाताच्छोटे णीलुंछः।४-७२ क्षुरे कम्मः।४-७३ चाटौ गुलल: कृगः।४-२१४ आः कृगो भूतभविष्यतोश्च, चात् क्त्वातुम्तव्येषु, काहिइ । ३.१७० कृदो हं भविष्यतिम्यादेशस्य, काहं काहा। ४.२१९ सदपतोर्ड।४-२२० क्वथवर्धा ढः।४-२२१ वेष्टः पलोपे टो ढः। ४-२२२ समोल्लः। ४-२२३ वोदः ढः १४-२२५ व्रजनृतमदां चः। ४-२२६ रुदनमोर्वः। ४-२३० शकादीनां द्वित्वं जिमलगमगकुपनशअट्लुट्तुदनुदसिचः।४-२३१ स्फुटिचलेः वा । ४.२३२ प्रादेर्मालेः, प्रमील्लइ । ४-२५९ धातवोऽर्थान्तरेऽपि, बलिः खादने, कलिः संज्ञाने, रिगिः प्रवेशे, वम्फ पृच्छाखादनयोः, थक्क न्यग्गतिविडम्बनयोः ॥२-८ स्तम्भः स्तोः वा खः।२-९ थठावस्पन्दे॥इति भ्वादिः॥ १३-१४८ अस्थिस्त्यादिनाऽस्तेः । ३-१४६ सिनाऽस्तेः सिः ।३-१४८ मिमोमैम्हिम्होम्हा वा॥३-१६४तेनास्तेरास्यहेसी भूतार्थना४-११ उद्वातेरोरुम्मावसुआ, ओरुम्माइ उव्वाअइ ।४-१२निद्रातरोहीरोचौ ४-५७रुते रुञ्जरंटौवा,रुवइ रोवइ। ४-८० जाग्रेर्जग्गः४-२०१ निःश्वसे_खः। १-६४स्वपावुच्च
For Private and Personal Use Only