________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१३) आङा ओअन्दोद्दालौ। ४-२१६ छिदिभिदो न्दः । ४.१३३ रुधेरुत्थंघः, उत्थंघइ । ४-२१८ रुधो न्धम्भौ च, झश्चात् । ४-१८५ पिषेणिवहणिरिणासणिरिणज्जरोञ्चचड्डाः , णिरिणज्जइ रोश्चइ। २.२८ इन्धौ झा संयुक्तस्य, समिज्झाइ । ४-१३७ तनेस्तड-तड्त ड्डवविरल्लाः, तड्डइ। ४-७ ज्ञौ जाण-मुणौ । ४-५२ क्रियः किणो वेस्तु के च, विक्किणइ । ४-१२० ग्रन्थो गण्ठः। ४-१२१ मन्थेघुसलविरोलौ । ४.१२६ मृदो मलमढपरिहखड्डचड्डमड्डपन्नाडाः । ४-२०९ गुहो वलगेण्हहरयंगनिरुवाराहिपच्चुआः, हरइ निरुवारइ ।। इति क्रयादिः॥
।४-२ कथेर्वज्जरपज्जरोरोप्पालीपसुणसंघवोल्लचवजम्पसीससाहाः, कहइ उरोप्पालइ चवइ । ४-११९ क्वथेरट्टः । ४-३ दुःखेणिव्वरः। ४-८९ खचेर्वेअडः। ४-९३ पञ्चेर्वेहव-वेलव-जुरवीमच्छाः , ओमच्छइ । ४-९४ रचेरुगाहाऽवह-विडविड्डाः , विडविड्डइ । ४-९५ समारचेरुवहत्थसारवसमारकेलायाः, सारवेइ केलायइ । ४.१०२ पुजेरारोलवमालौ । ४-१०८ अर्जेविंढवः। ४-११५ मण्डेश्चिश्नचिश्चयचिचिल्लरीडटिविडिकाः, चिंचइ रीडइ। ४-११६ तुडेस्तोडतुखुखुडोक्खुडोल्लुकणिल्लुक्कलुकोल्लूराः। ४-१६९पूरेरग्घाडाग्यवोधुमागुमाहिरेमाः, अंगुमइ । ४-१८९ गवेषेढुण्दुल्लढण्ढोल्लगमेसघत्ताः । १-६३ वापी
For Private and Personal Use Only