________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१४) ओदतः । ४-३९ अरल्लिवचच्चुप्पपणामाः। इति चुरादिः। ३-१४९ णेरदेदावावे, पणामेइ। ३-१५३ अदेल्लुक्यादेरत आः,हासइ हासेइ हासि३-१५० गुर्वादरविर्वा,सोस. वेई ।३-१५१ भ्रमेराडो वा णेः। ४.२१ छदेणेणुमनूमसन्नुमढकौम्बालपवालाः, ओम्बालइ छाअइ । ४-२२ निवृ. पत्योर्णिहोडः । ४-२३ दूङो दूमः। ४-२४धवलेर्दुमः।४-२५ तुलेरोहामः । ४-२६विरेचेरोलुण्डोल्लुण्डपल्हत्याः ।४-२७ तडेराहोडविहोडौ।४-२८ मिश्रेर्विसालमेलवौ।४-२९उधूलेगुण्ठः । ४-३० अमेस्तालिअण्तमाडौ, तमाडइ।४-३१ नशेर्विउडनासवहारवविप्पगालपलावाः । ४-३२ दृशेर्दावदंसदक्खवाः। ४-३३ उद्घटेरुग्गः । ४-३४ स्पृहः सिहः । ४-३५ संभावेरासंघः। ४-३६ उन्नमेरुत्थचोल्लालगुलुगु
छोप्पेलाः, गुलुगुंछइ । ४.३७ प्रस्थापः पठ्ठवपेण्डवी । ४-३८ विज्ञपेोकावुक्को, आवुक्कइ । ४.४० यापेजवः । ४-४१ प्लावरोम्बालपव्वालौ । ४-४५ प्रकाशेणुव्वः । ४-४६ कम्पेर्विच्छोलः । ४.४७ आरोपेवलः । ४-४८ दोले रङखोलः, रढोलई । ४-४९ रजे रावः, रावइ ।।४-५० घटे परिवाडः। ४-५१ वेष्टेः परिआलः ॥ इति ण्यन्ताः ॥
१-९७ ओच्च द्विधाकृगः, चादुत्, दुहाकिज्जइ ।३-१३९ क्ययङोर्यलुक, गरुआइ दमदमाइ लोहिआइ लोहिआअइ । बीजइ बोज्जइ । ४-४२ विकोशेः पखोडः।४-४३ रोमन्थे
For Private and Personal Use Only