________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१५ )
रोगालवग्गोल, ओग्गालह || इति नामधातुप्रक्रिया ॥ ३-१६० ईअइज्जी क्यस्य, होईअइ होइज्जइ । ३-१५२ लुगावीक्तभावकर्मणेः, कारिज्जइ कराविज्जइ । ३ - १६१ दृशिवचेर्डीसडुच्चं क्यस्य । ४- २४२ नवा कर्मभावे व्वः क्यस्य च लुक् चिजिश्रुहुस्तुलूपूधूगां । ४- २४३म्मश्रन्तो वा, चिम्मइ, सुन्वइ सुणिज्जइ । ४ - २४४ हन्वनोऽन्त्यस्य वा क्यस्य च लुक, खम्मर दुहिज्जइ दुब्भइ वुब्भइ । ८-२४६ दहो ज्झः वा क्यस्य च लुक्, डज्झइ | ४-२४७ बन्धो न्धो ज्झः, बन्धिज्जइ । २ - २४७ समनूपाद्र्धः, संरुन्धइ संरुज्झइ संरुहिज्जइ । ४-२५० हृकृतृज्रामीरः । ४-२५१ अर्जेर्विढप्पः । ४-२५२ ज्ञो णव्व णज्जौ । ४-२५३ व्याहृगेर्वाहिप्प: । ४-२५४ आर मेराढप्पः, आढवीअइ | ४-२५५ स्नेिह - सिचो : सिप्पः । ४-२५६ ग्रप्पः । ४-२५७ स्पृशेरिछप्पः, छिप्पर छिविज्जइ । ४-२४९ गमादीनां द्वित्वं, हस्सइ, भण्णइ छुप्पइ रुव्वइ लग्भइ कत्थइ भुज्जइ ॥ इति भावकर्मणी । इत्याख्यातप्रकरणं ॥
।।अथ कृदन्ताः।।२-१४५शीलाद्यर्थस्येरः, जंपिरो हसिरो । १-५३ चण्डखण्डिते णा वा सहात उः, खुडिओ । १-२६८ व्याकरणप्राकारागते कगोर्वा लुक् । २-१० रक्ते गो वा क्तः। १- २२४ कदर्थिते व दः | २ - २२ वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते टः संयुक्तस्य । २-५ शुष्कस्कन्दे ष्कस्कयोः खः, दिडं दड्ढो बुड्डो । २-३६सं मर्द वितर्दिविच्छदच्छर्दिक पर्दमर्दिते र्दस्य डः,
For Private and Personal Use Only