________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१६ )
मड्डिओ । २-३९ स्तब्धे ठढौ, ठड्डो । ३-१५६ क्ते अत इत्, पढिअं कारिअं । २-४९ आश्लिष्टे लधौ संयुक्तस्य, आलिद्धो । २- १०९ स्निग्धे वाऽदितौ नात्पूर्वौ । २ १२७ वृक्ष क्षिप्तयो रुक्खछूढौ वा ।२-१३६ त्रस्तस्य हित्थतठौ वा । ४ ६४क्ते हूर्भुवे: ४- १७२ तुरोऽत्यादौ त्वरः, तुरिओ । १-१०३ऊहनविहीने वा । १-१०२उज्जीर्णे इतः । १-१२० ईवद्वयूढे ऊतः। १-१३९ इदेदोद् वृन्ते । २-३१वृन्ते ण्टः संयुक्तदस्य, वेण्टं । १-१४३ आहते ढिः दुः। १-१४४ अरिहप्ते ऋतः रः । २-९६ हप्ते न द्विः, दरिओ १- १७४उमो निषण्णे, णुमण्णो ।१ २० रुदिते दिना ण्णः, रुण्णं । ४-२५८क्तेनाप्फुण्णादयः, उक्कोसं फुडं वोलीणं वोसट्ठो निसुट्टो निपातितः लुग्गो ( रुग्णः ) ल्हिको ( नष्टः ) पम्हुट्ठो ( प्रमृष्टः ) वित्तं छित्तं निमिअं चक्खिअं लूअं जढं (स्थापितं ) ज्झोसिअं निच्छूढं पल्हत्थं पोट्टं हीसमणं ( हेषितं ) । २-१४६ क्त्वस्तुमत्तूणतु आणाः । ४-२१० क्त्वातुमतव्येषु घेत् ग्रहः, धेनूण | ४-२११ वचो वोत् क्त्वादिषु वोतुं । ४-२१२ रुदमुजमुचां तोऽन्तस्य क्त्वादौ, रोदिअ रोआणं । ४-२१३ दृशस्तेन ट्ठः, दटुं । ३-१८१ शत्रानशः न्तमाणौ, होन्तो हसमाण । १ ७८ एद् ग्राह्ये आतः। २-४६स्तवे वा थः स्तस्य, तवो २-४८ वोत्साहे थो हश्च रः । १-७१श्यामाके मः आदतः |१-७३ आचार्ये चोऽच चादिरातः । १-७५ उः सास्नास्तावके, सुरहा ।१-८२ उदोद्वा आतः, ओनं । १-८३ ओदाल्यां
"
-
For Private and Personal Use Only
-