________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१७ )
पङ्क्तौ ।१-८६ किंशुके वाऽऽदेरेत् । १८७ मिरायां, मेरा । १-९८ वा निर्झरे ना ओत्, ओज्झरो । २- ७२ दुःखदक्षिणतीर्थे वा संयुक्तस्य हः । १-१०४ तीर्थे हे ईत उत्, तू। १ ११० इर्मुकुटौ उतः, भिउडी । १-५४ गवये व उः । १-६१ ओत्पद्मेऽतः । २- ११२ पद्मछद्ममूर्खद्वारे वा संयोगात् पूर्व उत्, पोम्मं पउम्मं । १-७९ द्वारे वा अत एत्, देरं दुआरं दारं वारं ।१-७६ ऊद्वाऽऽसारे आदेरातः।१-७७ आर्यायां यः श्वश्र्वां जः, अज्जू ११-८० पारापते रो वैदातः । १-९० तित्तिरौ रः इतोऽत् । १-११३ ऊत् सुभगमुसले वोतः । १-१९२ ऊत्वे दुर्भगसुभगे वः गः, सूभवो । १-११८ अदूतः सूक्ष्मे वा अन्त्या - पूर्व सरहं सुरहं सुमं १-११९ दुकूले वा लश्च द्विरूतोऽत् । १- १२३ इदेतौ नूपुरे वोतः । १-१२५ स्थूणा- तूणे बौत् । १-१३० मसृणमृगाङ्कमृत्युशृङ्गधृष्टे वा ऋत इत् । १-१३२ निवृत्त वृन्दारके वा उत् । १-१३८ वा बृहस्पती इदुतौ । २-६९ वृहस्पतिवनस्पत्योः सो वा संयुक्तस्य । २-१३७ बृहस्पती बहो भयो वा । १-१४६ एत इद्वा वेदनाचपेटादेवरकेसरे । १-१९८ चपेटापाटी वा लः टः । १-१४७ऊः स्तेने वा । १-१४९ इत्सैन्धवशनैश्वरे ऐतः । १-१५७ ऊत्सोच्छ्वासे ओतः । १-१६३ आच्च गौरवे चादरः । १-१६७ वा कदले सस्वरव्यञ्जनेनैत्, केलं । १- १६८ वेतः कर्णिकारे । २-९५
For Private and Personal Use Only