________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५४ )
तृणं वा मन्ये, नावनशुकशृगालकाकाः । कुस्सामात्रे इति ॥ २-२-६५ हितसुखाभ्यां, चैत्राय चैत्रस्य वा सुखं । २.२-६६ तमद्रायुष्यक्षेमार्थार्थनाशिषि, तदिति हितसुखे, कार्य कुशलं वा भूयात् संघाय संघस्य वा। २-२-६७ परिक्रयणे (वेतनादौ) शताय शतेन वा परिक्रीतः । २-२-६८ शक्तार्थवषड्नम:स्वस्तिस्वाहास्वधाभिः युक्तात,नमो, हेद्भया,विवक्षात: कारकाणीति नत्वा गुरुभ्यः, कारकविभक्तबलीयस्त्वामामधातूनामविवक्षितप्रकृतिप्रत्ययभेदानां धातुत्वाद्वा देवान् नमस्यति । २-२-२९अपायेऽवधिरपादानं, निर्दिष्टविषयोपात्तविषयापेक्षितक्रियभेदं, प्रामादागच्छति, कुमूलात्पचति पचिरादानाङ्गेऽत्र, अभिरूपतराः सांकाश्यकेभ्यः पाटलिपुत्रकाः गम्या क्रियात्र, कायबुद्धिसंसर्गपूर्वकावपायौ, अधर्माद्विरमति चौरेभ्यस्त्रायते, शृंगारः हिमवतो गंगा । २-२-६९ पंचम्यपादाने,चौरा विभेति । २-२-७० आङाऽवधी, आ पाटलीपुत्राद् वृष्टो देवः, अभिविधिरपि मर्यादा । २-२-७१ पर्यपाभ्यां वज्र्ये, परि अप वा पाटलीपुत्राद् वृष्टो देवः । २-२-७२ यतः प्रतिनिधिप्रतिदाने प्रतिना, अभयः श्रेणिकतः प्रति, तिलेभ्यः प्रति माषान् प्रयच्छति । २-२-७३ आख्यातर्युपयोगे, नियमपूर्वकवियाग्रहणे, उपाध्यायादधीते । २-२-७४ गम्ययपः कर्माधारे, प्रासादादासनाद्वा प्रेक्षते, प्रयोग इव । २-२-७५ प्रभृत्यन्यार्थदिक्शन्दबहिरारादितरैः, आरभ्य ग्रीष्मात्, भिवक्षेत्रात,
For Private and Personal Use Only