________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५३) ण वाऽश्वान् क्रीणाति।२-२-५१समो ज्ञोऽस्मृती वा व्याप्ये, मात्रा मातरं वा संजानीते । २-२-५२ दामः संप्रदानेऽधर्म्य आत्मने. घ समः, दास्या संप्रयच्छते । २-२-२५ कर्माभिप्रेयः संप्रदानं, व्याप्येन क्रियया वा अभिमतसंबंधाश्रयः, शिष्याय धर्ममुपदिशति, देवेभ्यो नमति । २-२-५३ चतुर्थी संप्रदाने । २-२-२६ स्पाप्यं वा, गुणेभ्यः गुणान्या स्पृयति । २-२-२७ कुद्दुहेासूयार्थैर्य प्रति कोपः, रुष्यति मैत्राय । २-२-२८ नोपसर्गात् क्रुद्रुहा, मैत्रमभिकुध्यति । २-२-५४ तादयें, कुंडलाय हिरण्यं । २-२-५५ रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु योगे, जिनदत्ताय रोचते धर्मः, असंवन्धे रोचतेऽस्माकं तक्र, श्लेष्मणे जायते दधि, चैत्राय शतं धारयति । २-२-५६ प्रत्याश्रुवाऽर्थिनि, याचकाय निष्कान् प्रतिशणोति । २-२.५७ प्रत्यनोगुणाऽऽख्यातरि, आचार्यायानुगणाति। २-२५८ यदीक्ष्ये राधीक्षी, स्त्रीभ्य ईक्षते (विमत्या) देवे ईक्ष्ये राधीक्ष्यर्थयोगे इति च । २-२-५९ उत्पातेन ज्ञाप्ये, वाताय कपिला विद्युत्। २-२-६० श्लाघनुस्थाशपा युक्तात् प्रयोज्ये व्याप्ये ज्ञाप्ये सति, मैत्राय श्लाघते । २-२-६१ तुमोऽर्थे भाववचनात्, पाकाय व्रजति, पक्तुं इत्यर्थः । २-२-६२ गम्यस्याप्ये तुमः, फलेभ्यो व्रजति, फलान्याहर्तुमित्यर्थः। २-२-६३ गतेर्नवाऽनाप्त व्याप्ये, ग्रामाय ग्रामं वा गन्ता। २-२-६४ मन्यस्यानावादिभ्योऽतिकुत्सने व्याप्ये वा, न त्वां तृणाय
For Private and Personal Use Only