________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२.२.३६ लक्षण भागिनि चाप्रति । २.२-३.
(५२) । २-२-३४ द्वित्वेऽधोऽध्युपरिभिः, उपर्युपरि ग्रामं ग्रामाः । २-२-३५ सर्वोभयाभिपरिणा तसा, परितो ग्रामं क्षेत्राणि । २-२-३६ लक्षणवीप्स्येत्थंभूतेष्वभिना, वृक्षमभि विद्योतते विद्युत् । २-२-३७ भागिनि च प्रतिपर्यनुभिः, चाल्लक्षणादिषु, यदत्र मां प्रति स्यात्तद्दीयता, वृक्षं प्रति । २.२.३८ हेतुसहार्थेऽनुना, देवेंद्रोपपाताध्ययनमन्वागच्छत् देवेन्द्रः, नदीमन्वसिता सेना, तुल्ययोगो विद्यमानता च सहार्थः, तृतीयार्थे इति । २-२-३९ उत्कृष्टेऽनूपेन, अनुयशोविजयं तार्किकाः, उपहेमचंद्रं वैयाकरणाः।२-२-२४ साधकतमं करणं, क्रियासिद्धौ प्रकृष्टोपकारक, दानेन भोगानामोति, संवरेण निर्जरयाऽऽमोति मोक्षं, अपादानाधारौ व्यवहितोपचरितावपि नेदमिति तमप् । २-२-४४ हेतुकर्तृकरणेत्थंभूतलक्षणे तृतीया, धनेन कुलं, चैत्रेण कृतं, मनसा ध्यायति, ईयया साधुमद्राक्षीत् । २-२-४३ सिद्धी तृतीया कालाध्वनोरत्यंतसंयोगे, मासेनाधीत आचारः ।२-२-४५ सहार्थे, समं शिष्येण गुरुः, गम्यमानेऽपि। २-२-४६ यदेस्तद्वदाख्या ततः, निसर्गेण प्राज्ञः, स्वभावेनोदारः । अक्ष्णा काणः लोकरूढेरणेत्युक्तार्थत्वेऽपि । २-२.४७ कृतायः निषेधार्थैर्युक्तात्, कृतं तेन, सृतं भवतु अलं किम् । २-२-४८ काले भानवाऽऽधारे, पुष्येण पुष्ये वा पायसमश्नीयात्।२-२-४९ प्रसितोत्सुकावबद्धैः बद्धाथैः, गृहेण गृहे वोत्सुकः। २-२.५० व्याप्ये द्विद्रोणादिभ्यो वीप्सायांवा, सहस्रं सहस्रं सहस्रे
For Private and Personal Use Only